मण्डन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डनम्, क्ली, (मण्ड्यते अनेन इति । मडि भूषे + करणे ल्युट् ।) भूषणम् । यथा, अभिज्ञानशकु- न्तले । १ । १४ । “किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।” अलङ्करिष्णुनि त्रि । इतिमेदिनी । ने, १०५ । “चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ।” इति महाभारते मोक्षधर्म्मः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डन नपुं।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

2।6।102।1।1

मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम्. चूडामणिः शिरोरत्नं तरलो हारमध्यमगः॥

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

मण्डन वि।

अलङ्करणशीलः

समानार्थक:अलङ्कर्तृ,अलङ्करिष्णु,अलङ्करिष्णु,मण्डन

3।1।29।1।4

उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः। भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ॥

वैशिष्ट्यवत् : भूषणक्रिया

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डन¦ पु॰ मण्डयति मडि--ल्यु।

१ अलङ्कारके

२ प्रसिद्धमीमां-सकभेदे पु॰
“शिष्यप्रशिष्यैरुपगीयमानमवेहि तत् मण्डन-मिश्रधाम”। शङ्करदिग्विजयः तेन सह शङ्कराचार्य्यताविचारकथा तत्र दृश्या। भावे ल्युट्।

३ भूषायाम् न॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डन¦ mfn. (-नः-ना-नं) Adorning, dressing, decorating, fond of or put- ting on ornaments. n. (-नं) Ornament, decoration, jewels, trinkets, &c. m. (-नः) Name of a philosopher, a contemporary and opponent of Sankara4cha4rjya. E. मडि to adorn, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डन [maṇḍana], a. [मण्डयति मण्ड्-ल्यु ल्युट् वा]

Adorning, decorating.

Fond of ornaments. -नम् The act of decorating or ornamenting, adorning; मामक्षमं मण्डनकालहानेः R.13.16; मण्डनविधिः Ś.6.5.

An ornament, decoration, embellishment; सा मण्डनान्मण्डनमन्वभुङ्क्त Ku.7.5; Ki.8.4; R.8.71; स्वाङ्गैरेव विभूषितासि वहसि क्लेशाय किं मण्डनम् Nāg.3.6. Also मण्डना. -नः (or मण्डनमिश्रः) N. of a philosopher who is said to have been defeated in controversy by Śaṅkarāchārya; शिष्यप्रशिष्यैरुपगीयमानमवेहि तन्मण्डनमिश्रधाम Śaṅkaradigvijayam. -Comp. -कालः time for adorning.-प्रिय a. fond of ornaments.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डन mfn. adorning , being an ornament to( gen. ) Ka1v. Pur.

मण्डन m. N. of various authors and other men (also with कवि, भट्ट, मिश्रetc. ) Cat.

मण्डन n. ( ifc. f( आ). )adorning , ornament , decoration MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मण्डन&oldid=315471" इत्यस्माद् प्रतिप्राप्तम्