मण्डप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डपः, पुं क्ली, (मडि + भावे घञ् मण्डः । मण्डं पाति । पा + कः ।) जनविश्रामगृहम् । तत्प- र्य्यायः । जनाश्रयः २ । इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभागवते । २ । ११ । ५० । “गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः । कुर्व्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ॥”) देवादिदत्तवेश्म । इति शब्दरत्नावली ॥ (यथा- विश्वकर्म्मप्रकाशे ६ अध्याये । “प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् । तस्य चार्द्धेन कर्त्तव्यस्त्वग्रतो मुखमण्डपः ॥” इत्यादिमण्डपविवरणम् तत्रैव विस्तरशो द्रष्टव्यम् ॥ मण्डं पिबतीपि । पा + कः ।) मण्ड- पानकर्त्तरि त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डप पुं-नपुं।

मण्डपः

समानार्थक:मण्डप,जनाश्रय

2।2।9।2।3

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः। हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डप¦ पुंन॰ मडि--घञ् मण्डं भूषां पाति रक्षति पा--कमडि--कपन् वा।

१ जनविश्रामस्थाने

२ देवादिगृहे चअमरः। यथा चण्डीमण्डप विष्णुमण्डप इत्यादि।

३ मण्डपानकर्त्तरि त्रि॰ शब्दरत्ना॰।

४ निष्पाव्यां (शूक-शिम्बीभेदे) स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डप¦ mn. (-पः-पं)
1. A temporary building, an open shed or hall, adorned with flowers and erected on festival occasions, as in marriages, &c.
2. An open temple or building consecrated to a deity.
3. A bower.
4. A pavilion. E. मण्ड ornament, and पा to preserve, aff. क; or मडि-कप्न् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डपः [maṇḍapḥ], [मण्डं भूषां पाति पा-क, मण्ड्-कपन् वा]

A temporary hall erected on ceremonial occasions, an open hall; विवाहमण्डप.

A tent, pavilion; दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः R.5.73.

An arbour, a bower, as in लतामण्डप; प्रत्यासन्नौ कुरबकवृतेर्माधवी- मण्डपस्य Me.8.

A building consecrated to a deity.-Comp. -प्रतिष्ठा the consecration of a temple.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डप/ मण्ड--प mfn. ( Un2. iii , 145 Sch. )drinking the scum of boiled rice or of any liquor Pan5car.

मण्डप/ मण्ड--प mn. ( g. अर्धर्चा-दिL. also f( ई). ; See. मण्टपी)an open hall or temporary shed (erected on festive occasions) , pavilion , tent , temple

मण्डप/ मण्ड--प m. ( ifc. with names of plants) arbour , bower Hariv. Ka1v. etc.

मण्डप/ मण्ड--प m. N. of a man Cat.

मण्डप/ मण्ड-प See. under मण्डabove.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍapa  : m. (pl.): Name of a people.


A. Location: South (dakṣiṇāpathajanmānaḥ…cūcupā maṇḍapaiḥ saha) 12. 200. 39;


B. Description: see Utsa


B. above pp. 638-639.


_______________________________
*4th word in left half of page p817_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍapa  : m. (pl.): Name of a people.


A. Location: South (dakṣiṇāpathajanmānaḥ…cūcupā maṇḍapaiḥ saha) 12. 200. 39;


B. Description: see Utsa


B. above pp. 638-639.


_______________________________
*4th word in left half of page p817_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डप पु.
(न.) दो भागों (दक्षिण एवं वाम) से युक्त दो अथवा चार धरनों वाले 12 या 8 स्तम्भों पर खड़े किये गये (निर्मित) द्वारों, जो प्रत्येक पूर्व एवं पश्चिम में अवस्थित होते हैं, से युक्त महावेदि के अन्तर्गत निर्मित एक मण्डप; तीन ‘छदिस्’ से आवृत; आगे ‘रराटी’ लगाई जाती है, पश्चिम की अपेक्षा पूर्व में थोड़ा अधिक ऊँचा मण्डप, आप.श्रौ.सू. 11.7-8; - बन्धव, हविर्धान - मण्डप को बाँधना, श्रौ.प.नि. 241-169। हविर्निर्वपण

"https://sa.wiktionary.org/w/index.php?title=मण्डप&oldid=479729" इत्यस्माद् प्रतिप्राप्तम्