मण्डलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलकम्, क्ली, (मण्डल । स्वार्थे कन् ।) विम्बम् । कुष्ठभेदः । दर्पणम् । इति मेदिनी । के, २०७ ॥ मण्डलाकारव्यूहः । इति जटाधरः ॥

मण्डलकः, पुं, (मण्डल । स्वार्थे कन् ।) कुक्कुरः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलक नपुं।

मण्डलाकारकुष्ठः

समानार्थक:कोठ,मण्डलक

2।6।54।2।2

व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान्. कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलक¦ n. (-कं)
1. An orb or disk.
2. A sort of leprosy, with large round spots.
3. A mirror.
4. A form of array, an army drawn up in a circle.
5. A circular figure or diagram. m. (-कः) A dog. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलकम् [maṇḍalakam], 1 A circle.

A disc.

A district, province.

A group, collection.

A circular array of troops.

White leprosy with round spots.

A mirror.

A kind of pose of an archer.

A circle with lines drawn for magical incantations. -कः A dog.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलक n. a disk , circle , orb etc. (= मण्डल) Ya1jn5. MBh. (also applied to a square Hcat. )

मण्डलक n. a sacred circle , Divyn5v.

मण्डलक n. a cutaneous disease with round spots L.

मण्डलक n. a circular array of troops L.

मण्डलक n. a mirror L.

मण्डलक n. a group , collection , mass , heap MBh.

मण्डलक m. a dog L.

मण्डलक m. N. of a prince VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍalaka : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 7, 6, 9.


_______________________________
*5th word in right half of page p44_mci (+offset) in original book.

previous page p43_mci .......... next page p45_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maṇḍalaka : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 7, 6, 9.


_______________________________
*5th word in right half of page p44_mci (+offset) in original book.

previous page p43_mci .......... next page p45_mci

"https://sa.wiktionary.org/w/index.php?title=मण्डलक&oldid=503341" इत्यस्माद् प्रतिप्राप्तम्