मण्डलिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डली, [न्] पुं, (मण्डलं कुण्डलनं कुण्डला कारेणशरीरवेष्टनमस्यास्तीति । मण्डल + इनिः । सर्पः । इति त्रिकाण्डशेषः ॥ विडालः । इति शब्दमाला ॥ जाहकः । इति हेमचन्द्रः ॥ खट्टाश इति भाषा ॥ वटवृक्षः । गोनाश- सर्पः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलिन्¦ पु॰ मण्डलं कुण्डलनमस्त्यस्य इनि।{??}सर्पे

२ वि-डाले शब्दमाला।

३ जाहके (खट्टाश) हेमच॰।

४ वट-वृक्षे त्रिका॰

५ गोनससर्पे च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलिन्¦ mfn. (ली-लिनी-लि) Being in a circle, made up into a coil or ball.
2. Surrounded by. m. (-ली)
1. A large species of snake.
2. A cat.
3. A Pole cat.
4. A dog.
5. The sun.
6. The ruler or governor of a Mandal or district.
7. The Indian fig-tree. E. मण्डल a circle, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलिन् [maṇḍalin], a. [मण्डल-इनि]

Forming a circle, made up into a coil; बाता मण्डलिनस्तीव्रा व्यपसव्यं प्रचक्रमुः Rām.6. 17.21.

Ruling a country. -m.

A particular kind of snake.

A snake in general.

A cat.

The pole-cat.

A dog.

The sun.

The fig-tree.

The ruler of a province.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डलिन् mfn. forming a circle or ring , surrounding , enclosing( ifc. ) Katha1s.

मण्डलिन् m. (with वातm. )a whirlwind R.

मण्डलिन् mfn. marked with round spots (as a snake) L.

मण्डलिन् mfn. possessing or ruling a country Lalit.

मण्डलिन् m. the ruler of a province (with शैवs , a partic. order or degree) Sarvad.

मण्डलिन् m. the sun L.

मण्डलिन् m. a snake or a partic. species of snake(See. above ) MBh. Var. Sus3r.

मण्डलिन् m. a chameleon L.

मण्डलिन् m. a cat L.

मण्डलिन् m. a polecat L.

मण्डलिन् m. a dog L.

मण्डलिन् m. the Indian fig-tree L.

"https://sa.wiktionary.org/w/index.php?title=मण्डलिन्&oldid=315808" इत्यस्माद् प्रतिप्राप्तम्