मण्डा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डा, स्त्री, (मण्डः कारणत्वेनास्ति अस्या इति अर्शादिभ्योऽच् । टाप् ।) सुरा । इति हारा- वली ॥ (मण्डयतीति । मडि + अच् । टाप् ।) आमलकी । इति मेदिनी । डे, २२ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डा¦ स्त्री मण्डःकारणत्वेनास्त्यस्या अच्। सुरायां हारा॰मडि--अच् टाप्।

२ आमलक्यां मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डा¦ f. (-ण्डा)
1. Spirituous liquor.
2. The myrobalan tree.
3. Trigonella foenum graecum. “मेति”। E. मडि-अच्-टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डा f. the emblic myrobalan tree L.

"https://sa.wiktionary.org/w/index.php?title=मण्डा&oldid=315916" इत्यस्माद् प्रतिप्राप्तम्