मण्डूकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूकः, पुं, (मण्डयति भूषयति जलाशयमिति मडि + “शलिमण्डिभ्यामूकण्” उणा० ४ । ४२ । इति ऊकण् ।) भेकः । इत्यमरः । १ । १० । २४ ॥ (यथा, मनुः । ४ । १२६ । “पशुमण्डूकमार्ज्जारश्वसर्पनकुलाखुभिः । अन्तरागमने विद्यादनध्यायमहर्न्निशम् ॥” भेकार्थे पर्य्यायो गुणाश्च यथा, -- “मण्डूकः प्लवगो भेको वर्षाभूर्द्दर्द्दुरो हरिः । मण्डूकः श्लेष्मलो नातिपित्तलो बलकारकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) शोणकः । मुनिविशेषः । इति मेदिनी । के, १३६ ॥ गाढतेजाः । इति शब्दरत्नावलि ॥ बन्धविशेषे क्ली । इति विश्वः ॥ (अश्वजाति- भेदः । यथा, महाभारते । २ । २८ । ६ । “तत्र तित्तिरिकल्माषान् मण्डूकाख्यान् हयो- त्तमान् ।”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्डूकः [maṇḍūkḥ], [मण्डयति वर्षासमयं, मण्ड् ऊकण् Uṇ.4.42.]

A frog; निपानमिव मण्डूकाः सोद्योगं नरमायान्ति विवशाः सर्वसंपदः Subhāṣ.

N. of a particular breed of horses.

A machine like a frog.

The sole of a horse's hoof. कम् A kind of coitus or mode of sexual enjoyment.

की A female frog.

A wanton or unchaste woman.

N. of several plants. -Comp. -अनुवृत्तिः, -गतिः, -प्लुतिः f. 'the leap of a frog', skipping over or omitting at intervals (in grammar the word is used to denote the skipping of several Sūtras and supplying from a previous Sūtra); क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते Sk.-कुलम् a collection of frogs. -पर्णा, -पर्णिका, -पर्णी N. of several plants like मञ्जिष्ठा, ब्राह्मी etc. -योगः a kind of abstract meditation in which the person who meditates sits motionless like a frog; मण्डूकयोगनियतैर्यथान्यायं निषेविभिः Mb.13.142.9. -सरस् n. a pond full of frogs.

"https://sa.wiktionary.org/w/index.php?title=मण्डूकः&oldid=315988" इत्यस्माद् प्रतिप्राप्तम्