मण्ड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड् [maṇḍ], I. 1 P., 1 U. (मण़्डति, मण्डयति-ते, मण्डित)

To adorn, decorate; प्रभवति मण्डयितुं वधूरनङ्गः Ki.1.59; Bk. 1.23.

To rejoice. -II. 1 Ā. (मण्डते)

To clothe, dress.

To surround, encompass.

To distribute, divide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मण्ड् cl.1 P. मण्डति, to deck , adorn Dha1tup. ix , 36 ; A. मण्डते, to distribute or to clothe , viii , 19 : Caus. मण्डयति( ep. also ते) , to adorn , decorate( A1. one's self Pa1n2. 3-1 , 87 Va1rtt. 18 Pat. ) MBh. Ka1v. etc. ; to glorify , extol Prasannar. ; to rejoice , exhilarate L.

"https://sa.wiktionary.org/w/index.php?title=मण्ड्&oldid=316145" इत्यस्माद् प्रतिप्राप्तम्