मत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतम्, क्ली, (मन् + भावे क्तः ।) सम्मतम् । तत्- पर्य्यायः । छन्दः २ अभिप्रायः ३ आकूतम् ४ भावः ५ आशयः ६ । इति हेमचन्द्रः ॥

मतः, त्रि, (मन् + कर्म्मणि क्तः ।) सम्मतः । ज्ञातः । इति मेदिनी । ते, ४२ ॥ (यथा, रघौ । २ । ५७ । “किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ॥”) अर्च्चितः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत¦ त्रि॰ मन--क्त।

१ सम्मते

२ अभिप्रेते

३ ज्ञाते

४ अर्चिते च। भावे क्त।

५ सम्मतौ

६ अभिप्राये

७ ज्ञाने

८ अर्चायाञ्च न॰।

९ समीकृते त्रि॰ मत्यशब्दे दृश्यम्। ततः ऋश्या॰ चतु-रर्थ्यां क। मतक तत्समीपादौ त्रि॰। स्वार्थे क। मतशब्दार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत¦ mfn. (-तः-ता-तं)
1. Known, understood.
2. Admitted, believed, held or entertained, (as opinion, &c.)
3. Respected, reverenced, mind- ed, regarded. n. (-तं)
1. Purpose, intention, wish, mind, (as to have a mind to any thing.)
2. Knowledge.
3. Doctrine, tenet, belief, opinion.
4. Counsel, advice.
5. Design, aim.
6. Approba- tion. E. मन् to mind, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत [mata], p. p. [मन्-क्त]

Thought, believed, supposed; स मे युक्ततमो मतः Bg.6.47.

Considered, regarded, deemed, looked upon.

Esteemed, honoured, respected; बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना R.2.16;8.8.

Commended, valued.

Conjectured, guessed.

Meditated upon, thought of, perceived, recognised.

Thought out.

Intended, aimed at.

Approved, sanctioned.

Wished or hoped for.

Perceived, observed, known, understood. (See मन्). -तम्

A thought, idea, opinion, belief, view; निश्चितं मतमुत्तमम् Bg.18.6; केषांचिन्मतेन &c.

Doctrine, tenet, creed, religious belief; ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः Bg.3.31.

Advice, instruction, counsel.

Aim, design, intention, purpose; आत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् Rām.7. 9.19.

Approbation, sanction, commendation.

Knowledge. -Comp. -अक्ष a. well-versed in playing at dice; कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेवनः Mb.4.1.24. -अनुज्ञा one of the निग्रहस्थानs known in न्यायशास्त्र; Bhāṣā P.; admission of a fault in one's own reasoning, while insisting on a similar one in that of the opponent.

अन्तरम् a different view.

a different creed.-अवलम्बनम् adopting or holding a particular opinion.-भेदः difference of opinion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत मतं-गetc. See. under मन्, p. 783 , col. 1.

मत mfn. thought , believed , imagined , supposed , understood RV. etc.

मत mfn. regarded or considered as , taken or passing for( nom. or adv. ) Mn. MBh. etc.

मत mfn. thought fit or right , approved Ya1jn5. Ka1v. Ka1m.

मत mfn. honoured , esteemed , respected , liked (with gen. Pa1n2. 3-2 , 188 ) Ragh. Ka1m.

मत mfn. desired , intended R.

मत m. N. of a son of शम्बरHariv. ( v.l. मन)

मत n. a thought , idea , opinion , sentiment , view , belief. doctrine MBh. Ka1v. etc.

मत n. intention , design , purpose , wish MBh. BhP.

मत n. commendation , approbation , sanction L.

मत n. knowledge W.

मत n. agallochum L.

"https://sa.wiktionary.org/w/index.php?title=मत&oldid=316164" इत्यस्माद् प्रतिप्राप्तम्