मतङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतङ्गः, पुं, (माद्यति माद्यत्यनेन वेति । मद् + “मदीभिर्यञि हर्षे । इत्युणादिकोष टीकोक्त- सूत्रादङ्गच् । दस्य तः ।) मुनिभेदः । (यथा, रघौ । ५ । ५३ । “मतङ्गशापादवलेपमूला- दवाप्तवानस्मि मतङ्गजत्वम् ॥”) मेघः । इत्युणादिकोषः । १ । २७ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतङ्गः [mataṅgḥ], [माद्यति अनेन, मद्-अङ्गच् दस्य तः Tv.]

An elephant.

A cloud.

N. of a sage; मतङ्गशापादवलेप- मूलादवाप्तवानस्मि मतङ्गजत्वम् R.5.53.

The king त्रिशङ्कु; मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः Mb.1.71.31.

"https://sa.wiktionary.org/w/index.php?title=मतङ्गः&oldid=316252" इत्यस्माद् प्रतिप्राप्तम्