मति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिः, स्त्री, (मन्यतेऽनयेति । मन् + क्तिन् ।) बुद्धिः । इत्यमरः । १ । ५ । १ ॥ (यथा, देवी- भागवते । १ । १७ । २९ । “मतिस्तु द्विविधा लोके युक्तायुक्तेति सर्व्वथा ।”) इच्छा । स्मृतिः । इति मेदिनी । ते, ४३ ॥ आर्य्यम् । शाकभेदः । इत्यजयपालः ॥ * ॥ “विप्रेन्द्र ! का प्रशंसेयं जन्म ते ब्रह्ममानसे । यस्य यत्र कुले जन्म तन्मतिस्तादृशी भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १ अध्यायः ॥ मतिकरौषधम् । यथा, -- “पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम् । वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥ ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितम् । सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥” इति गारुडे १९८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मति स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।7

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मति¦ स्त्री मन--भावे क्तिन्।

१ ज्ञाने अमरः।

२ इच्छायां

३ स्मृतौ च। कर्त्तरि क्तिच्।

४ आर्य्ये मेदि॰

५ शाकभेदेअजयपालः।

६ मेधाविनि निघण्टुः।

७ मतिकरौषधंगरु॰

१९

८ अ॰ उक्तं यथा
“पाठा द्वे जीरके कुष्ठमश्वगन्धाजमोदकम्। वचात्रि-कटुकञ्चैव लवणं चूर्णमुत्तमम्। ब्राह्मीरसे भावितञ्चसर्पिर्मधुसमन्वितम्। सप्ताहभक्षितं कुर्य्यान्तदैश्वर्य्यंमतिं पराम्। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मति¦ f. (-तिः)
1. Understanding, intellect.
2. Wish, desire, inclination.
3. Memory, recollection.
4. Respect, reverence.
5. A potherb. E. मन् to respect, &c. aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिः [matiḥ], f. [मन् भावे क्तिन्]

Intellect, understanding, sense, knowledge, judgment; मतिरेव बलाद्गरीयसी H.2.86; अल्पविषया मतिः R.1.2.

Mind, heart; मम तु मतिर्न मनागपैतु धर्मात् Bv.4.26; so दुर्मति, सुमति.

Thought idea, belief, opinion, notion, supposition, impression, view; ध्रुवा नीतिर्मतिर्मम Bg.18.78; विधिरहो बलवानिति मे मतिः Bh.2.98; Pt.2.19.

Intention, design, purpose; see मत्या.

Resolution, determination.

Esteem, regard, respect; बहुमतिमधिकां ययावशोकः Ki.1.9.

Wish, desire, inclination; तस्य तासु मतिं ज्ञात्वा धर्मात्मा वाक्य- मब्रवीत् Rām.7.25.17; प्रायोपवेशनमतिर्नृपतिर्बभूव R.8.94.

Counsel, advice.

Remembrance, recollection.

Ved. Devotion, prayer.

An adviser.

= प्राणः q. v.; केन विज्ञानयोगेन मतिश्चित्तं समास्थिता Mb.14.21. 11 (com.).

Activity or disposition of the mind; न मतेर्मन्तारं मन्वीथाः Bṛi. Up.3.4.2.

Blessing. (मतिं कृ, -धा, -आधा 'to set the heart on', 'resolve upon', 'think of'. मत्या is used adverbially in the sense of

knowingly, intentionally, wilfully; मत्या भुक्त्वाचरेत् कृच्छ्रम् Ms.4.222;5.19.

under the impression that; व्याघ्रमत्या पलायन्ते). -Comp. -ईश्वरः an epithet of Viṣvakarman. -कर्मन् a matter of the intellect. -गतिः f. mode of thought. -गर्भ a. full of intelligence, intelligent, clever. -दर्शनम् the faculty of seeing into the thoughts (of others). -द्वैधम् difference of opinion. -निश्चयः a settled belief, firm conviction. -पथः the path of reflection. -पूर्व a. intentional, wilful. -पूर्वम्, -पूर्वकम् ind. purposely, intentionally, wilfully, willingly. -प्रकर्षः superiority of intellect, cleverness. -भेदः change of views.

भ्रमः, भ्रान्तिः, विपर्यासः delusion, mental illusion, confusion of mind; स्वप्नो नु माया नु मतिभ्रमो नु Ś.6.9.

an error, a mistake, misapprehension. -विभ्रमः, -विभ्रंशः confusion or infatuation of mind, madness, frenzy. -शालिन् a. intelligent, clever. -हीन a. stupid, senseless, foolish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मति etc. See. p. 783 , col. 2.

मति f. (in S3Br. also मति)devotion , prayer , worship , hymn , sacred utterance RV. VS.

मति f. thought , design , intention , resolution , determination , inclination , wish , desire (with loc. dat. or inf. ) RV. etc. (656670.1 मत्याind. wittingly , knowingly , purposely ; मतिंकृor धाor धृor आ-धाor समा-धाor आ-स्थाor सम्-आ-स्था, with loc. dat. acc. with प्रति, or अर्थम्ifc. , to set the heart on , make up one's mind , resolve , determine ; मतिम्with Caus. of नि-वृत्and abl. of a verbal noun , to give up the idea of ; आहित-मतिifc. -having resolved upon ; विनिवृत्त-मतिwith abl. = having desisted from)

मति f. opinion , notion , idea , belief , conviction , view , creed S3rS. Mn. MBh. etc. (656670.2 मत्याind. at will ; ifc. , " under the idea of " e.g. व्याघ्र-म्, " under the idea of its being a tiger ")

मति f. the mind , perception , understanding , intelligence , sense , judgement S3Br. etc. etc. (in RV. also " that which is sensible " , intelligent , mindful , applied to अदिति, इन्द्रand अग्नि)

मति f. esteem , respect , regard Kir.

मति f. memory , remembrance L.

मति f. Opinion personified (and identified with सुबलात्मजाas one of the mothers of the five sons of पाण्डु, or regarded as a daughter of दक्षand wife of सोम, or as the wife of विवेक) MBh. Hariv. Prab.

मति f. a kind of vegetable or pot-herb L.

मति m. N. of a king Buddh. [ cf. Lat. mens ; Angl.Sax. ge-mynd ; Eng. mind.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a याम deva; फलकम्:F1:  Br. II. १३. ९२; वा. ३१. 6.फलकम्:/F addressed as, by ब्रह्मा. फलकम्:F2:  Ib. २३. 8.फलकम्:/F
(II)--an आभूतरय god. Br. II. ३६. ५५; वा. ६२. ४८.
(III)--a Bhavya god. Br. II. ३६. ७२.
(IV)--भगवान् so-called because the क्षेत्रज्ञ has a knowledge of क्षेत्र. वा. ५९. ७७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MATI : A daughter of Dakṣaprajāpati. She became the wife of Dharmarāja. (Śloka 15, Chapter 66, Ādi Parva).


_______________________________
*8th word in right half of page 493 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मति स्त्री.
(तृतीया) (मन् + क्तिन्) अपनी मति अथवा गणना के अनुसार, का.श्रौ.सू. 16.2.1।

"https://sa.wiktionary.org/w/index.php?title=मति&oldid=503347" इत्यस्माद् प्रतिप्राप्तम्