मतिभ्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिभ्रमः, पुं, (मतेर्बुद्धेर्भ्रमः ।) बुद्धिभ्रंशः । (“अस्थान एवास्य मतिभ्रमः ।” इति पातञ्जल- योगसूत्रभाष्ये वेदव्यासः ।) तत्पर्य्यायः । म्रमः २ मिथ्यामतिः ३ भ्रान्तिः ४ । इति शब्दरत्ना- वली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिभ्रम¦ पु॰ मतेर्भ्रमः अयथार्थविषयत्वेन भ्रमणम्।

१ बुद्धि-भ्रंशे भ्रान्तौ अमरः। भ्रम--भावे क्तिन्। मतिभ्रान्ति-रप्यत्र स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिभ्रम¦ m. (-मः) Error, mistake. E. मति understanding, and भ्रम error.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मतिभ्रम/ मति--भ्रम m. ( S3ak. )confusion of mind , perplexity , error , misapprehension , hallucination .

"https://sa.wiktionary.org/w/index.php?title=मतिभ्रम&oldid=503348" इत्यस्माद् प्रतिप्राप्तम्