सामग्री पर जाएँ

मत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत् व्य अनहमहम् । अत्वं त्वं भवति त्वद्भवति अनहमहं मद्भवतीति संक्षिप्तसारव्याकरणम् ॥ अस्मच्छब्दाच्च्रिप्रत्यये कृते तल्लुकि अस्मच्छब्दस्य मदादेशान्निष्पन्नम् । इति तट्टीकायां गोयी- चन्द्रः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्¦ Ind. Mine. E. Irregular substitute for मम, possessive case of अस्मद्, and is used in composition, as मत्पुत्त्र my son, मन्नाथ my lord.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत् See. 3. मand 1. मद्.

मत् in comp. for 1. मद्.

"https://sa.wiktionary.org/w/index.php?title=मत्&oldid=503349" इत्यस्माद् प्रतिप्राप्तम्