मत्कुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्कुणः, पुं, (माद्यतीति । मद् + क्विप् कुणति इति कुण् + क । ततः । मच्चासौ कुणश्चेति ।) कीटविशेषः । छारपोका इति भाषा ॥ तत्- पर्य्यायः । रक्तपायी २ रक्ताङ्गः ३ मञ्च- काश्रयः ४ । इति राजनिर्घण्टः ॥ उद्दंशः ५ । (यथा, शिशुपालवधे । १४ । ६८ । “मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभो- र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥”) निर्व्विषाणहस्ती । निःश्मश्रुपुरुषः । माकुन्द्या इति भाषा ॥ नारिकेलः । इति मेदिनी । ने, ७० ॥ जङ्घात्राणम् । इति हेमचन्द्रः । ४ । २७५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्कुण¦ पु॰ मद--क्विप् कुणति कुण--अच् कर्म॰।

१ कीटभेदे(छारपोका) राजनि॰।

२ निर्दन्तगजे

३ श्मश्रुशून्यपुरुषे

४ नारिकेले मेदि॰

५ जङ्घात्राणे हेम॰।

६ अजातलोम-भगायां स्त्रियां स्त्री शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्कुण¦ m. (-णः)
1. A bug.
2. A flea.
3. An elephant without tusks.
4. A beardless man.
5. The cocoanut tree.
6. A buffalo. n. (-णं) Armour for the thighs or legs. f. (-णा) The pudendum muliebre, without hair on the pubis. E. मद् or मत् pleasure, क्वन् to sound, aff. अच्, the deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्कुणः [matkuṇḥ], 1 A bug; मत्कुणाविव पुरा परिप्लवौ Śi.14.68.

An elephant without tusks.

A small elephant.

A beardless man.

A buffalo.

The cocoa-nut tree.

A flea. -णम् An armour for the legs or the thighs. -णी Pudendum (of a young girl, अजातलोमा).-Comp. -अरिः hemp. -गन्ध a. having the smell of a bug.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्कुण m. a bug Ka1v. Pur. Sus3r. (655056 -त्वn. Sis3. )

मत्कुण m. a beardless man L.

मत्कुण m. an elephant without tusks or of small stature L.

मत्कुण m. a buffalo L.

मत्कुण m. a cocoa-nut L.

मत्कुण n. armour for the thighs or legs , greaves L.

"https://sa.wiktionary.org/w/index.php?title=मत्कुण&oldid=316617" इत्यस्माद् प्रतिप्राप्तम्