मत्ता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्ता, स्त्री, (माद्यति मादयतीति । अन्तर्भूत- ण्यर्थान्मदधातोः + क्तः + स्त्रियां टाप् ।) मदिरा । इति राजनिर्घण्टः ॥ (पङ्क्त्यन्तर्गतः दशाक्षरः छन्दोविशेषः । तल्लक्षणं यथा, छन्दोमञ्जर्य्याम् । “ज्ञेया मत्ता मभसगसृष्टा ।” अधिकन्तु छन्दःशब्दे द्रष्टव्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्ता f. any intoxicating drink , spirituous or vinous liquor L. ; N. of a metre Col. ([ cf. Lat. mattus , drunk]).

"https://sa.wiktionary.org/w/index.php?title=मत्ता&oldid=316757" इत्यस्माद् प्रतिप्राप्तम्