सामग्री पर जाएँ

मत्तेभविक्रीडित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्तेभविक्रीडित¦ न॰
“सभरा न्मौ यलगास्त्रयोदशयतिर्मत्तेभ-विक्रीडितम्” वृ॰ र॰ टी॰ उक्ते एकविंशत्यक्षरपादके

१ छन्दोभेदे।

६ त॰।

२ मत्तगजक्रीडायाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्तेभविक्रीडित/ मत्ते n. N. of a metre L.

"https://sa.wiktionary.org/w/index.php?title=मत्तेभविक्रीडित&oldid=316792" इत्यस्माद् प्रतिप्राप्तम्