सामग्री पर जाएँ

मत्सर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सरः, पुं, (मद्यते इति मद् + “कृधूमदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् । यद्बा । मदा सरतीति अमर- टीका ।) अन्यशुभद्वेषः । इत्यमरः । ३ । ३ । १७२ ॥ (यथा, कथासरित्सागरे । ४२ । ६५ । “शीर्षान्ताद्भक्षयामास द्बितीयमपि तत्फलम् । निसर्गसिद्धो नारीणां सपत्नीषु हि मत्सरः ॥”) क्रोधः । इति मेदिनी । रे, १९३ ॥

मत्सरः, त्रि, (माद्यतीति । मद् हर्षे + “कृधू- मदिभ्यः कित् ।” उणा० । ३ । ७३ । इति सरन् । स च कित् ।) असह्यपरसम्पत्तिः । मात्सर्य्ययुक्तः । (यथा, महानिर्व्वाणतन्त्रे । १ । २६ । “न मत्सरा नातिरुष्टा नातिलुब्धा न कामुकाः ।”) कृपणः । इत्यमरमेदिनीकरौ ॥ आत्मधिक्कार- व्रिशेषः । यथा, -- “निन्दन्ति मां सदा लोका धिगस्तु मम जीव- नम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः ॥” इति पाद्मे क्रियायोगसागरे १६ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सर पुं।

अन्यशुभद्वेषः

समानार्थक:मत्सर

3।3।173।1।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

मत्सर वि।

अन्यशुभद्वेषबुद्धिः

समानार्थक:मत्सर

3।3।173।1।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मत्सर वि।

कृपणः

समानार्थक:कदर्य,कृपण,क्षुद्र,किम्पचान,मितम्पच,मत्सर,कीनाश

3।3।173।1।1

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु। देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सर¦ पु॰ मद--सरन्।

१ अन्यशुभद्वेषे परसम्पत्त्यसहने

२ क्रोधे च

३ तद्वति

४ कृपणे च त्रि॰ अमरः।

५ कीटभेदेमक्षिकायां स्त्री विश्वः। मत्सरश्च
“निन्दन्ति मां सदा लोका धिनस्तु मम जीवनम्। इत्यात्मनि भवेद्यस्त धिक्कारः स श्च मत्सरः” किया-[Page4722-a+ 38] योगसारोक्तः।
“स्वप्रयोजनप्रतिसन्धानं विना पराभिगत-निवारणेच्छा। ” गौ॰ वृ॰ उक्तश्च बोध्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सर¦ mfn. (-रः-रा-रं)
1. Envious.
2. Niggardly, covetous. mf. (-रः-रा)
1. Envy, impatience of another's success or prosperity.
2. Pas- sion, anger.
3. A gnat, a musquito.
4. Greediness. E. मदि to re- joice, Una4di aff. सर |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सर [matsara], a. [मद्-सरन्; Uṇ.3.73]

Jealous, envious.

Insatiate, greedy, covetous.

Niggardly.

Wicked.

Selfish, self-interested.

Ved. Satisfying.

Intoxicating (Ved.).

रः Envy, jealousy; अदत्ताव- काशो मत्सरस्य K.45; परवृद्धिषु बद्धमत्सराणाम् Ki.13.7; Śi.9. 63; Ku.5.17; निन्दन्ति मां सदा लोका धिगस्तु मम जीवनम् । इत्यात्मनि भवेद्यस्तु धिक्कारः स च मत्सरः Kriyāyogasāra.

Hostility, enmity; स चापमुत्सृज्य विवृद्धमत्सरः R.3.6.

Pride; इति धौतपुरंध्रिमत्सरान् सरसि मज्जनेन Śi.8.71.

Covetousness, greediness.

Anger, passion.

The Soma. -रः, -रा A gnat. -री (In music) a particular मूर्च्छना.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्सर mfn. (prob. fr. 2. मद्; See. Un2 iii , 73 ) , exhilarating , intoxicating RV.

मत्सर mfn. cheerful , joyous , gay ib.

मत्सर mfn. selfish , greedy , envious , jealous , hostile , wicked Ka1v.

मत्सर m. the exhilarater , gladdener ( सोम) RV.

मत्सर m. selfishness , envy , jealousy , hostility MBh. Ka1v. etc.

मत्सर m. wrath , anger ib.

मत्सर m. passion for( loc. or comp. ) MBh. Hariv.

मत्सर m. N. of a साध्यHariv.

मत्सर mf. a fly , mosquito L.

मत्सर ( ई) f. (in music) a partic. मूर्छनाSam2gi1t.

मत्सर रिन्See. p.176 , col , 2.

"https://sa.wiktionary.org/w/index.php?title=मत्सर&oldid=316909" इत्यस्माद् प्रतिप्राप्तम्