मत्स्यजाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यजालम्, क्ली, (मत्स्यधारणार्थं जालं शाक- पार्थिववत् समासः ।) आनायः । इति हेम- चन्द्रः । ३ । ५९३ । माछधरा जाल इतिभाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यजाल¦ न॰ मत्स्यधारणं जालम् शा॰ त॰। मत्स्यधार-णार्थे जालभेदे हेलच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यजाल¦ n. (-लं) A fishing-net. E. मत्स्य fish, and जाल net.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यजाल/ मत्स्य--जाल n. a fishing-net L.

"https://sa.wiktionary.org/w/index.php?title=मत्स्यजाल&oldid=317001" इत्यस्माद् प्रतिप्राप्तम्