मत्स्यासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मत्स्यासन¦ न॰ रुद्रयामलोक्ते आसनभेदे
“अथ मत्स्या-मनं पृष्ठे हस्तोपरिकराङ्गुलि। पादयुगलमानेनवृद्वाङ्गुष्ठस्य योजनम्”। [Page4725-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=मत्स्यासन&oldid=317314" इत्यस्माद् प्रतिप्राप्तम्