मथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- वधे-सक०-क्लेशे अक०-सेट् ।) इ मन्थ्यते । कुन्थो वधक्लेशौ । इति दुर्गादासः ॥

मथ ज ए गाहे । इति कविकल्पद्रुमः ॥ भ्वा०- पर०-सक०-सेट् ।) ज मन्थः मथः । ए अम- थीत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथ¦ विलोडने भ्वा॰ पर॰ सक॰ सेट्। मथति पदित् अमथीत्ज्वला॰ वा ण। मथः माथः। ऋदित् चङि न ह्रस्वः।

मथ¦ बधे सक॰ क्लेशे अक॰ भ्वा॰ पर॰ सेट् इदित्। मन्थति अम-न्थीत् मन्थ्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथ (ए) मथे¦ r. 1st cl. (मथति)
1. The churn.
2. To stir or agitate. (इ) मथि (मन्थति)
1. To hurt or kill.
2. To afflict.
3. To suffer pain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथ [matha], = माथ q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथ m. = माथg. ज्वला-दि.

"https://sa.wiktionary.org/w/index.php?title=मथ&oldid=317375" इत्यस्माद् प्रतिप्राप्तम्