मथन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथनम्, क्ली, (मथ्यते इति मथ + भावे ल्युट् ।) विलोडनम् । मओया इति भाषा । यथा, -- “क्वाहं मन्दमतिः क्वेदं मथनं क्षीरवारिधेः । किं तत्र परमाणुर्वै यत्र मज्जति मन्दरः ॥” इति भागवते । १ । १ । १ । टीकायां श्रीधरस्वामी ॥ अस्त्र विशेषः । यथा, हरिवंशे । २३६ । १० । “ऐषीकमस्त्रमैन्द्रञ्च आग्नेयं शैशिरं तथा । वायव्यं मथनं नाम कापालमथ किङ्करम् ॥”)

मथनः, पुं, (मथति रोगानिति मथ + कर्त्तरि ल्युः ।) गणिकारिकावृक्षः । इति रत्नमाला ॥ (मथनकारके, त्रि । केशिमथनमुण्डमथन्यादि- दर्शनात् ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथन¦ न॰ मथ--ल्युट्।

१ बधे

२ क्लेशे

३ विलोडने च।
“क्षीरोद-मथनोद्भूता” चन्द्रस्तवः।

४ गणिकारिकावृक्षे पु॰ रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथन¦ n. (-नं)
1. Churning.
2. Rubbing.
3. Injury. m. (-नः) A tree, the wood of which is used to produce fire by attrition, (Premna longifolia.) E. मथ् to churn, to stir or rub, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथन [mathana], a. (-नी f.) [मथ् ल्यु ल्युट् वा]

Churning, stirring up.

Hurting, injuring.

Killing, destroying, a destroyer; मुग्धे मधुमथनमनुगतमनुसर राधिके Gīt.2.

Rubbing. -नः N. of a tree (गणिकारिका, used in producing fire by attrition).

नम् Churning, stirring round, agitating.

Rubbing, friction.

Injury, hurting, destruction. -Comp. -अचलः, -पर्वतः the mountain Mandara used as a churning-stick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मथन mf( ई, once आ)n. rubbing , stirring , shaking , harassing , destroying (with gen. or ifc. ) MBh. R. etc.

मथन m. Premna Spinosa (the wood of which is used to produce fire by attrition) L.

मथन n. the act of rubbing , friction BhP.

मथन n. stirring or whirling round , churning or producing by churning MBh. R. Pur.

मथन n. hurting , annoying , injury , destruction R. Ratna7v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a commander of तारक's army; the special arm was the noose; फलकम्:F1: M. १४८. ४३, ५४.फलकम्:/F threw darts on विष्णु; फलकम्:F2: Ib. १५०. २२४.फलकम्:/F on horse back; फलकम्:F3: Ib. १५१. 5.फलकम्:/F गरुड was ordered to break his chariot; overpowered by the गदा of माधव, Mathana fell dead when महिष appeared on the scene. फलकम्:F4: Ib. १५२. 7-१४.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MATHANA : An asura on the side of Tārakāsura. Mahā- viṣṇu killed him. (Chapter 152, Matsya Purāṇa).


_______________________________
*2nd word in right half of page 493 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मथन&oldid=434584" इत्यस्माद् प्रतिप्राप्तम्