सामग्री पर जाएँ

मदनाङ्कुश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदनाङ्कुशः, पुं, (मदनस्य कामस्य अङ्कुश इव ।) लिङ्गम् । इति त्रिकाण्डशेषः ॥ नखम् । इति कामाङ्कुशशब्ददर्शनात् । यथा, -- “कामाङ्कुशाङ्कुशितकामिमतङ्गजेन्द्रे ।” इति श्रुतबोधे कालिदासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदनाङ्कुश¦ पु॰ मदनस्याङ्कुश इव।

१ पुरुषचिह्ने लिङ्गेत्रिका॰

२ मैथुनकाले नखाघाते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदनाङ्कुश¦ m. (-शः)
1. Membrum virile.
2. A nail-wound. E. मदन KA4MADE4VA, and अङ्कुश a goad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदनाङ्कुश/ मदना m. the penis L.

मदनाङ्कुश/ मदना m. a finger-nail L.

"https://sa.wiktionary.org/w/index.php?title=मदनाङ्कुश&oldid=318144" इत्यस्माद् प्रतिप्राप्तम्