मदार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदारः, पुं, (माद्यति मत्तो भवतीति । मद् + “अङ्गिमदिमन्दिभ्य आरन् ।” उणा० । ३ । १३४ । इति आरन् ।) हस्ती । धूर्त्तः । इति विश्वः ॥ शूकरः । कामुकः । गन्धभेदः । मत्त- हस्ती । नृपभेदः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदार¦ पुंस्त्री॰ मद आरन्।

१ वराहे उज्ज्वल॰ स्त्रियांङीष्।

२ धूर्त्ते

३ मत्तगजे विश्वः।

४ कामुके

५ नृपभेदेउणादिको॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदार¦ m. (-रः)
1. An elephant in rut.
2. A rogue.
3. A libertine, a lecher.
4. An elephant in rut.
5. A hog.
6. The name of king.
7. A sort of perfume, probably musk. E. मद् to be intoxicated, &c., Una4di aff. आरन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदारः [madārḥ], [मद्-आरन्; Uṇ.3.134]

An elephant in rut.

A hog.

A thorn-apple or Dhattūra.

A lover, libertine.

A kind of perfume.

A cheat or rogue (?).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदार m. (only L. ; See. Un2. iii , 134 )a hog

मदार m. an elephant (in rut)

मदार m. a thorn-apple

मदार m. a lover , libertine

मदार m. a kind of perfume

मदार m. N. of a prince.

"https://sa.wiktionary.org/w/index.php?title=मदार&oldid=318591" इत्यस्माद् प्रतिप्राप्तम्