मदि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि¦ स्त्री मृद्नाति कृष्टक्षेत्रलोष्ट्रम् मृद--इन् पृषो॰। (मै)ख्याते{??}षिसाधने कृषकयन्त्रभेदे स्वार्थे क। तत्राथेकृषिशब्दे

२१

९९ पृ॰ मदिकादानविधिर्दृश्यः। तल्लक्षणन्तु

२१

१८ पृ॰ तत्र शब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि¦ f. (-दिः) A kind of harrow. E. मृद-इन् पृषो० |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिः [madiḥ], f. A kind of roller or harrow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदि or मदिकाf. a kind of harrow or roller Kr2ishis. (See. मत्य).

"https://sa.wiktionary.org/w/index.php?title=मदि&oldid=318664" इत्यस्माद् प्रतिप्राप्तम्