मदिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिन्¦ त्रि॰ मदयतीति मदि--णिनि। तर्पके यजु॰

६ ।

२७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिन् mfn. intoxicating , exhilarating , delighting , lovely ( compar. दिन्-तर, superl. दिन्-तम) RV. VS. VPra1t.

"https://sa.wiktionary.org/w/index.php?title=मदिन्&oldid=318677" इत्यस्माद् प्रतिप्राप्तम्