मदिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिरः, पुं, (मद् + किरच् ।) रक्तखदिरः । इति शब्दचन्द्रिका ॥ मदकरे, त्रि । यथा, ऋग्वेदे । ५ । ६१ । ११ । “य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु ॥” “मदिरं मदकरं मधु ।” इति तद्भाष्ये सायनः ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिर¦ m. (-रः) A red species of Khayer, (Mimosa catechu.) f. (-रा)
1. Wine, spirits, spirituous or vinous liquor.
2. A wagtail.
3. A spe- cies of the Akriti4 metre. E. मद् to be delighted, &c., Una4di aff. किरच्, fem. aff. टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिर [madira], a. [माद्यति अनेन, मद् करणे किरच्]

Intoxicating, maddening.

Delighting, fascinating, gladdening (eyes &c.); as in सद्यः षाण्मासिकानां मम मदिरदृशा दत्तचन्द्रो- दयश्रीः Vb.1.17; see comps. below. -रः A kind of Khadira tree (red-flowered). -Comp. -अक्षी, -ईक्षणा, -दृश्, -नयना, -लोचना a woman with fascinating or bewitching eyes; मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिम् V.4. 22; R.8.68; Ś.3.19; अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः Bh.; Vb.1.17. -आयतनयन a. having long and fascinating eyes; यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति Ś.3.4. -आसवः an intoxicating drink.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदिर mfn. =prec. RV. etc.

मदिर m. a species of red-flowering Khadiri L.

"https://sa.wiktionary.org/w/index.php?title=मदिर&oldid=318686" इत्यस्माद् प्रतिप्राप्तम्