मदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदी, स्त्री, (मृद्नाति चूर्णीकरोति कृष्टक्षेत्र- लोष्टादिकमिति । मृद्-इन् । कृदिकारादिति पक्षे ङीष् । पृषोदरादित्वात् साधुः ।) चषक- वस्तु । इति नानार्थे हेमचन्द्रः ॥ कृषकवस्तु । इति वैश्यवर्गे जटाधरः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदी f. any agricultural implement (as a plough etc. ) L.

"https://sa.wiktionary.org/w/index.php?title=मदी&oldid=318810" इत्यस्माद् प्रतिप्राप्तम्