मदीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदीयम्, त्रि, मम इदम् । आमार इति भाषा ॥ अस्मच्छब्दादीयप्रत्यये एकवचनार्थे मदादेशेन निष्पन्नमिदम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, कथासरित्सागरे । २८ । ९० । “हे देवतास्तपोंशेन मदीयेनैष भूपतिः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदीय¦ mfn. (-यः-या-यं) Mine, my own. E. मत् for मम mine, and छ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदीय [madīya], a. My, mine, belonging to me; स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद R.2.45,65;5.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मदीय mfn. my , my own , belonging to me MBh. Ka1v. etc.

मदीय See. p. 777 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=मदीय&oldid=318820" इत्यस्माद् प्रतिप्राप्तम्