मद्गु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गुः, पुं, (मज्जतीति । मस्ज + “भृमृशीतॄ- चरित्सरितधनिनिमिमस्जिभ्य उः ।” उणा० । १ । ७ । इति उः ।) पक्षिविशेषः । इत्यमरः । २ । ५ । ३४ ॥ पानकौडि इति भाषा ॥ अस्य मांसगुणाः । वायुनाशित्वम् । स्निग्ध- त्वम् । भेदकत्वम् । शुक्रकारित्वम् । रक्तपित्त- नाशित्वम् । शीतत्वञ्च । इति राजवल्लभः ॥ (पर्णमृगभेदः । यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ “मद्गुमूषिकवृक्षशायिका वकुशपूतिघासवानर- प्रभृतयः पर्णमृगाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।34।2।2

नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः। तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु¦ पु॰ मस्ज--उ न्यङ्क्वा॰। (पानिकोडि)

१ पक्षिभेदे अमरः।
“मद्गुः स्त्रिग्धो वातनाशी भेदकः शुक्रकारकः। रक्त-पित्तविनाशी च शीतलः परिकीर्त्तितः” राजव॰।

२ मद्गुरमीने नीलकण्ठः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु¦ m. (-द्गुः)
1. An aquatic bird, the shag.
2. An outcaste, the son of a Bra4hmana by a woman of the bard, or panegyrist class, whose employment is hunting wild beasts.
3. A ship, a galley. E. मस्ज् to emerge, to dive, उ aff., deriv, irr.; or मद to be delighted, (in the water,) and गुक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गुः [madguḥ], [मस्ज्-उ न्यक्वा˚; cf. Uṇ.1.7]

A kind of aquatic bird, a cormorant or driver; मांसं गृधो वपां मद्गुः (भवति) Ms.12.63.

A kind of snake.

A kind of wild animal.

A kind of galley or vessel of war; को$पि मद्गुरभ्यधावत् Dk.

N. of a degraded mixed tribe, the offspring of a Brāhmaṇa by a woman of the bard class; see Ms.1.48.

An outcast.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु m. ( accord. to Un2. i , 7 fr. मज्ज्)a , diver-bird (a kind of aquatic bird or cormorant ; cf. Lat. mergus) VS. etc. etc. (also गुकR. )

मद्गु m. a species of wild animal frequenting the boughs of trees (= पर्ण-मृग) Sus3r.

मद्गु m. a kind of snake L.

मद्गु m. a partic. fish Ni1lak.

मद्गु m. a kind of galley or vessel of war Das3.

मद्गु m. a partic. mixed caste Mn. x , 48 (the son of a निष्ट्यand a वरुटी, a माहिष्यwho knows medicine , or a पार-धेनुकwho proclaims orders L. )

मद्गु m. a person who kills wild beasts L. (See. Mn. x , 48 )

मद्गु m. N. of a son of श्वफल्कHariv.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Madgu, ‘diver’ (from the root majj,[१] ‘dive’), is the name of some aquatic bird which is included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās,[२] and is occasionally mentioned elsewhere.[३]

  1. See Macdonell, Vedic Grammar, 38c;
    44a 3a.
  2. Taittirīya Saṃhitā, v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 3;
    Vājasaneyi Saṃhitā, xxiv. 22. 34.
  3. Chāndogya Upaniṣad, iv. 8, 1. 2.

    Cf. Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=मद्गु&oldid=474179" इत्यस्माद् प्रतिप्राप्तम्