मद्यप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्यप¦ त्रि॰ मद्यं पिबति पा--क।

१ मद्यपायिनि

२ दानवभेदे पु॰हरिवं

२४

० अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्यप/ मद्य--प mf( आ)n. drinking intoxicating liquor , a drunkard ChUp. Mn. etc.

मद्यप/ मद्य--प m. N. of a दानवHariv.

"https://sa.wiktionary.org/w/index.php?title=मद्यप&oldid=319018" इत्यस्माद् प्रतिप्राप्तम्