सामग्री पर जाएँ

मधुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुकम्, क्ली, (मध्विवेति । मधु + “संज्ञायां च ।” ५ । ३ । ९७ । इति कन् । यद्वा, मधु मधुरं कायतीति । कै + कः ।) यष्टिमधुका । इत्यमरः । २ । ४ । १०९ ॥ (यथास्य पर्य्यायः । “यष्ट्याह्वं मधुकं यष्टि क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥) त्रपु । इति हेमचन्द्रः ॥

मधुकः, पुं, (मधु मधुरं कायतीति । कै + कः ।) वन्दिभेदः । यष्ट्याह्वः । विहगान्तरः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुक नपुं।

यष्टिमधुकम्

समानार्थक:मधुक,क्लीतक,यष्टिमधुक,मधुयष्टिका

2।4।109।2।1

काला मसूरविदलार्धचन्द्रा कालमेषिका। मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुक¦ mfn. (-कः-का-कं)
1. Sweet, (in taste.)
2. Sweet-speaking or sounding, mellifluous, melodious. m. (-कः)
1. A bard, a pane- gyrist, one who recites the lineage and praises of sovereigns in their presence.
2. A kind of bird.
3. A tree, (Bassia latifolia.) mn. (-कः-कं) Liquorice, &c. n. (-कं) Tin. f. (-का)
1. A plant, (Menis- [Page547-a+ 60] permum glabrum.)
2. The sweet lime.
3. A kind of panic seed. E. मधु sweet, कै to sound, aff. ड; or मधु honey, कन् aff. of com- parison, &c.

मधुक¦ m. (-कः)
1. A tree, (Bassia latifolia.)
2. A bee. n. (-कं) A flower of the Madhu4ka tree. E. मन् to respect, ऊक aff., and ध substi- tuted for the final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुक [madhuka], a.

Sweet.

Sweet-speaking, melodious.

Of the colour of honey.

कः N. of a tree (= मधूक q. v.).

The Aśoka tree.

A kind of bird.

The liquorice root.

कम् Tin.

Liquorice.

The palmliquor. -Comp. -आश्रयम् wax; Nighaṇṭaratnākara.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुक ( ifc. )= मधुg. उर-आदि

मधुक mfn. honey-coloured (only in -लोचन, " having -hhoney--ccoloured eyes " , N. of शिव) MBh.

मधुक mfn. sweet (in taste) W.

मधुक mfn. mellifluous , melodious ib.

मधुक m. a species of tree R. Var. (Bassia Latifolia or Jonesia Asoka L. )

मधुक m. Parra jacana or Goensis L.

मधुक m. liquorice L. (See. n. )

मधुक m. a kind of bard or panegyrist L.

मधुक m. the son of a मैत्रेयand a married आयोगवीL.

मधुक m. ( मध्)N. of a man S3Br.

मधुक n. liquorice Sus3r. (See. m. )

मधुक n. old honey L.

मधुक n. tin L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a भार्गव and मध्यमाध्वर्यु. Br. II. ३३. १६.

"https://sa.wiktionary.org/w/index.php?title=मधुक&oldid=434630" इत्यस्माद् प्रतिप्राप्तम्