मधुजा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुजा, स्त्री, (मधोः मधुमेदसो जाता प्रादु- र्भूता इति । जन् + डः टाप् ।) पृथिवी । इति शब्दचन्द्रिका ॥ (मधुनो जायते स्म इति । जन + ड ।) सिता । तत्पर्य्यायः । महाश्वेता २ । इति त्रिकाण्डशेषः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुजा/ मधु--जा f. sugar made from -hhoney , -ssugar-candy L.

मधुजा/ मधु--जा f. the earth L.

"https://sa.wiktionary.org/w/index.php?title=मधुजा&oldid=319716" इत्यस्माद् प्रतिप्राप्तम्