मधुफलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुफलः, पुं, (मधु मधुरं फलमस्य । यद्वा, मधु मद्यं फलाद् यस्य ।) मधुनारिकेलः । इति राजनिर्घण्टः ॥ विकङ्कतवृक्षः । इति शब्द- चन्द्रिका ॥ (मधुरफलविशिष्टे, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=मधुफलः&oldid=508634" इत्यस्माद् प्रतिप्राप्तम्