मधुरता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरता [madhuratā] त्वम् [tvam], त्वम् Sweetness, pleasantness, agreeableness, loveliness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरता/ मधुर--ता f. sweetness , suavity , pleasantness , amiability , softness Ka1v. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=मधुरता&oldid=320533" इत्यस्माद् प्रतिप्राप्तम्