मधुरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरा, स्त्री, (मधुर + टाप् ।) शतपुष्पा । (अस्याः पर्य्यायो यथा, -- “शतपुष्पा शताह्वा च मधुरा कारवी मिसिः । अतिलम्बी सितच्छत्रा संहिता छत्रिकापि च । छत्रा शालेयशालीनौ मिश्रेया मधुरा मिषिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मिश्रेया । मथुरानगरी । मधुकर्कटिका । मेदा । मधूली । मधूयष्टिका । इति मेदिनी । रे, १९४ ॥ काकोली । शतावरी । बृहज्जीवन्ती । पालङ्क्य- शाकम् । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरा स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।1।4

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुरा f. Anethum Sowa or Panmorium L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also मथुरा (s.v.). Br. III. ४९. 6; Vi. I. १२. 4; IV. 4. १०१.

"https://sa.wiktionary.org/w/index.php?title=मधुरा&oldid=434650" इत्यस्माद् प्रतिप्राप्तम्