मधुव्रत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुव्रतः, पुं, (मधु मधुसञ्चयो व्रतं व्रतमिव सत- तानुशीलनीयं यस्य । यद्बा, मधुव्रतयति नियतं भुङ्क्ते इति । व्रति + अण् ।) भ्रमरः । इत्य- मरः । २ । ५ । २९ ॥ (यथा, भागवते । ३ । २८ । २८ । “मालां मधुव्रतवरूथगिरोपघुष्टाम् ॥” मध्वर्थं व्रतं कर्म्म यस्य । उदकार्थकर्म्मणि, त्रि । यथा, ऋग्वेदे । ६ । ७० । ५ । “मधुनो द्यावापृथिवी मिमिक्षतां मधुश्चुता पधुदुघे मधुव्रते ॥” “मधुव्रते उदकार्थकर्म्माणौ ।” इति तद्भाष्पे सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुव्रत पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।1।1

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुव्रत¦ पुंस्त्री॰ मधु तत्सञ्चयो व्रतं सततानुशीलनं यस्य। भ्रमरे अमरः स्त्रियां ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुव्रत¦ m. (-तः) A bee. E. मधु honey, व्रत observance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुव्रत/ मधु--व्रत mf( आ)n. occupied with -swsweetness RV.

मधुव्रत/ मधु--व्रत m. a large black bee Ka1v. BhP. etc.

मधुव्रत/ मधु--व्रत m. (with बोध-निधि) , N. of author Cat.

"https://sa.wiktionary.org/w/index.php?title=मधुव्रत&oldid=321050" इत्यस्माद् प्रतिप्राप्तम्