मधुसूदनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुसूदनी, स्त्री, (मधु सूदयतीति । मधु + सूद् + णिच् + ल्युः । स्त्रियां ङीप् ।) पालङ्क्यशाकम् । इति हेमचन्द्रः । ४ । २५२ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मधुसूदनी/ मधु--सूदनी f. Beta Bengalensis L.

मधुसूदनी/ मधु--सूदनी f. N. of various authors (also with गुरु, गो-स्वामिन्, ठक्कुर, दीक्षित, दुजन्ति, पण्डितand त-राज, वाचस्-पति-सरस्वती) Cat.

"https://sa.wiktionary.org/w/index.php?title=मधुसूदनी&oldid=321268" इत्यस्माद् प्रतिप्राप्तम्