मध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम्, क्ली, (मन्यते इति । मन् + “अघ्न्यादयश्च ।” उणा ० ४ । १११ । इति यक्प्रत्ययेन निपातितः ।) दशान्त्यसंख्या । शतसागरसंख्या । इति हेम- चन्द्रः ॥ (यथा, महाभारते । २ । ६१ । ४ । “मध्यञ्चैव परार्द्धञ्च सपरञ्चात्र पण्यताम् ॥”) अवसानम् । तत्पर्य्यायः । विरामः २ । इति त्रिकाण्डशेषः ॥ मन्दत्वशीघ्रत्वोभयेतरत्वयुक्त- नृत्यविषयकगमनविशेषः । इति भरतः ॥ लय- विशेषः । इति मधुः ॥ मध्यमावृत्तिः । इति साञ्जः ॥ यथा, अमरे । २ । ६ । ७९ । “विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् ॥”

मध्यः, पुं, क्ली, (मन् + यक् । नस्य च ध ।) देह- मध्यभागः । माजा इति भाषा ॥ तत्पर्य्यायः । मध्यमम् २ अवलग्नम् ३ । इत्यमरः । २ । ६ । ७९ ॥ विलग्नम् ४ । इति मेदिनी । भे, ४४ ॥ (यथा, भट्टिकाव्ये । ४ । १६ । “दधाना बलिभं मध्यं कर्णजाहविलोचना ॥” मध्यभागमात्रम् । यथा, मनुः । ४ । ३७ । “नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥” “आयुष्कालस्य मध्यमावस्थाविशेषः कालः । षोडशसप्तत्योरन्तरे मध्यं वयस्तस्य विकल्पो वृद्धिर्यौवनं सम्पूर्णता हानिरिति । तत्राविंशते- र्वृद्धिरात्रिंशतो यौवनमाचत्वारिंशतः सर्व्व- धात्विन्द्रियबलवीर्य्यसम्पूर्णता । अत ऊर्द्धमीषत् परिहानिर्यावत् सप्ततिरिति ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

मध्यः, पुं, (मन् + यक् । नस्य धः ।) ग्रहस्फुट- साधकाङ्कविशेषः । स च अहर्गणजातदेशा- न्तरादिसंस्काररहिताङ्करूपग्रहः । इति ज्योतिषम् ॥

मध्यः, त्रि, (मन्यते इति । मन् + यक् । नस्य च धः ।) न्याय्यः । अन्तरः । अधमः । इति शब्दरत्नावली ॥ मध्यमः । यथा, -- “उत्तमाधममध्यानि बुद्धा कार्य्याणि पार्थिवः । उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥” इति मात्स्ये ८९ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य पुं-नपुं।

देहमध्यः

समानार्थक:मध्यम,अवलग्न,मध्य

2।6।79।2।3

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः। मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥

पदार्थ-विभागः : अवयवः

मध्य वि।

न्याय्यम्

समानार्थक:मध्य,सार

3।3।161।2।1

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि। न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य¦ पुंन॰ मन--यत् नस्य धः।

१ देहस्यावयवभेदे। (माजा)
“मध्येन सा वेदिविलग्नमध्या” कुमारः। नृत्यादौ-मन्दत्वशीघ्रत्वभिन्ने

२ व्यापारभेदे न॰ अमरः।

३ पूर्वापरसी-मयोरन्तराले

४ परार्द्ध्यसंख्यातोऽर्वाचीनायां

५ सङ्ख्यायांन॰

६ तत्संख्याते च।
“अन्त्यं मध्यं परार्द्ध्यम्” लीला॰। ज्योतिषोक्ते ग्रहाणां

७ गतिभेदे स्त्री तद्वति

८ ग्रहे पु॰।

९ न्याय्ये

१० अन्तर्वर्त्तिनि च त्रि॰ शब्दर॰।

११ त्र्यक्षरपादकेछन्दोमात्रे वृ॰ र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य¦ mfn. (-ध्यः-ध्या-ध्यं)
1. Middle, intermediate.
2. Right, proper, rea- sonable.
3. Low, vile.
4. Amongst, amidst.
5. Mean, middle, (in astronomy,) as मध्यच्छाया middle or mean shadow. mn. (-ध्यः-ध्यं)
1. The interior.
2. Mean or common time in music.
3. The middle, the centre.
4. The waist.
5. The belly, abdomen.
6. Pause, internal.
7. The middle term of a progression. f. (-ध्या)
1. A young woman, a girl arrived at puberty.
2. The middle-finger.
3. A form of metre, a stanza of four lines containing three syllables in each.
4. Of a middle size or quantity, moderate.
5. Neutral.
6. Just, reasonable. m. (-ध्यः) Cessation, rest, interval. n. (-ध्यं)
1. A very large number, ten thousand billions.
2. A horse's flank. E. मा beauty, या to have, अण् aff., deriv. irr., or properly सन्-यत् aff. and ध substituted for the final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य [madhya], a. [मन्-यत् नस्य धः Tv.]

Middle, central, being in the middle or centre; एकं मुक्तागुणमिव भुवः स्थूल- मध्येन्द्रनीलम् Me.48; Ms.2.21.

Intervening, intermediate.

Middling, moderate, of a middling size or quality, mediocre; अग्ऱ्यो मध्यो जघन्यश्च तं प्रवेक्ष्याम्यशेषतः Ms.12.3; प्रारभ्य विघ्नविहता विरमन्ति मध्याः Bh.2.27.

Neutral, impartial.

Just, right.

Mean (in astr.).

ध्यः, ध्यम् The middle, centre, middle or central part; अह्नः मध्यम् midday; सहस्रदीधितिरलंकरोति मध्यमह्नः Māl.

'the sun is on the meridian' or 'right over-head'; सरति सहसा बाह्वोर्मध्यं गताप्यबला सती M.4.11 (v. l.); व्योममध्ये V.2.1.

The middle of the body, the waist; मध्ये क्षामा Me.84; वेदिविलग्नमध्या Ku.1.39; विशाल- वक्षास्तनुवृत्तमध्यः R.6.32; दधाना बलिभं मध्यं कर्णजाहविलोचना Bk.4.16.

The belly, abdomen; मध्येन ... वलित्रयं चारु बभार बाला Ku.1.39.

The inside or interior of anything.

A middle state or condition.

The flank of a horse.

Mean time in music.

The middle term of a progression.

Cessation, pause, interval.

ध्या The middle finger.

A young woman, one arrived at puberty. -ध्यम् Ten thousand billions. [The acc., instr., abl. and loc. singulars of मध्य are used adverbially. (a) मध्यम् into the midst of, into. (b) मध्येन through or between. (c) मध्यात् out of, from among, from the midst (with gen.); तेषां मध्यात् काकः प्रोवाच Pt.1. (d) मध्ये

in the middle, between, among, in the midst; स जहार तयोर्मध्ये मैथिलीं लोकशोषणः R.12.29.

in, into, within, inside, oft. as the first member of adverbial compounds; e. g. मध्येगङ्गम् into the Ganges; मध्येजठरम् in the belly; Bv.1.61; मध्येनगरम् inside the city; मध्येनदि in the middle of the river; मध्येपृष्ठम् on the back; मध्येभक्तम् a medicine taken in the middle of one's meals; मध्येरणम् in the battle; Bv.1.128; मध्ये- सभम् in or before an assembly; N.6.76; मध्येसमुद्रम् in the midst of the sea; Śi.3.33.]. -Comp. -अङ्गुलिः, -ला f. the middle finger. -अह्नः (for अहन्) midday, noon; प्रातःकालो मुहूर्तांस्त्रीन् संगवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्तं स्यात् ...... Dakṣasamhitā. ˚कृत्यम्, ˚क्रिया a midday rite or observance. ˚कालः, ˚वेला, ˚समयः noontime, midday. ˚स्नानम् midday ablution. -आदित्यः the mid-day sun. -उदात्तa. having the उदात्त accent on the middle syllable.-कर्णः a radius. -क्ष्मामा N. of a metre. -ग a. being or going in the middle or among. -गत a. central, middle, being in the middle. -गन्धः the mango tree.-ग्रहणम् the middle of an eclipse. -छाया mean or middle shadow. -जिह्वम् the organ of the palatals.-ज्या the sign of the meridian. -तमस् n. circular or annular darkness, central darkness. -तापिनी N. of an Upaniṣad. -दन्तः a front tooth. -दिनम् (also मध्यंदिनम्); मध्यंदिने$र्धरात्रे च Ms.7.151.

midday, noon.

a midday offering. -दीपकम् a variety of the figure called Dīpaka, in which the common attribute that throws light on the whole description is placed in the middle;e. g.(;) गरुडानिलतिग्मरश्मयः पततां यद्यपि संमता जवे । अचिरेण कृतार्थमागतं तममन्यन्त तथाप्यतीव ते ॥ Bk.1.25.

देशः the middle region or space, the middle part of anything.

the belly.

the meridian.

the central region, the country lying between the Himālaya and Vindhya mountains; हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स कीर्तितः ॥ Ms.2.21. -देहः the trunk of the body, the belly. -निहित a. inserted, fixed into. -पदम् the middle word. ˚लेपिन् see मध्यमपदलोपिन्.-परिमाणम् the middle measure (between an atom and infinitude).

पातः communion, intercourse.

(in astr.) the mean occurrence of the aspect. -प्रविष्ट a. one who has stolen into another's confidence; Ks. -भः (in astr.) the meridian ecliptic point.

भागः the middle part.

भावः middle state, mediocrity.

a middling or moderate distance. -मणिः the principle or central gem of a necklace. -यवः a weight of six white mustard-seeds. -योगिन् a. being in the middle of a conjunction, completely obscured. -रात्रः, -रात्रिः f. midnight. -रेखा the central or first meridian; (the line supposed to be drawn through लङ्का, उज्जयिनी, कुरुक्षेत्र and other places to the mount मेरु). -लग्नम् the point of the ecliptic situated on the meridian. -लोकः the middle of the three worlds; i. e. the earth or world of mortals. ˚ईशः, ˚ईश्वरः a king. -वयस् a. middle-aged. -वर्तिन् a.

middle, central.

being among or in the middle. (-m.) an arbitrator, a mediator. -वृत्तम् the navel. -शरीर a.

having a middle-sized body.

one of moderately full habit. -सूत्रम् = मध्यरेखा q. v. -स्थ a.

being or standing in the middle, central.

intermediate, intervening.

middling.

mediating, acting as umpire between two parties.

impartial, neutral; सुहृन्मित्रार्युदासीनमध्यस्थ- द्वेष्यबन्धुषु ... समबुद्धिर्विशिष्यते Bg.6.9.

indifferent, unconcerned; अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया Rām. 2.2.16; मध्यस्थो देशबन्धुषु Pt.4.6; वयमत्र मध्यस्थाः Ś.5.

(स्थः) an umpire, arbitrator, a mediator.

an epithet of Śiva.

स्थता intermediate position.

middle state or character.

mediocrity.

arbitration, mediatorship.

impartiality; मध्यस्थतां गृहीत्वा भण M.3 'say impartially'; मध्यस्थतानैकतरोपहासः N.

indifference.

स्थलम्, स्थली the middle or centre.

the middle space or region.

the hip; कुचौ मरिचसंनिभौ मुरजमध्यमध्यस्थली Udb.

स्थानम् the middle station.

the middle space; i. e. air.

a neutral region. -स्थित a. central, intermediate. -ता indifference. -स्वरित a. having the स्वरित accent on the middle syllable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य mf( आ)n. middle (used like medius e.g. मध्येसमुद्रे, " in the midst of the sea ") RV. VPra1t. Kat2hUp.

मध्य mf( आ)n. middlemost , intermediate , central Var. Megh.

मध्य mf( आ)n. standing between two , impartial , neutral Ka1m.

मध्य mf( आ)n. middle i.e. being of a middle kind or size or quality , middling , moderate (with वृत्तिf. " a middle course ") La1t2y. Mn. Sus3r. etc.

मध्य mf( आ)n. (in astron. ) mean i.e. theoretical ( opp. to स्पष्ट, or स्फुट) Su1ryas. (656348 -त्वn. )

मध्य mf( आ)n. lowest , worst L.

मध्य mn. ( ifc. f( आ). )the middle of the body , ( esp. ) a woman's waist S3Br. etc.

मध्य m. (in alg. ) the middle term or the mean of progression Col.

मध्य m. the middle finger L.

मध्य m. (in music) a partic. tone Sam2gi1t.

मध्य m. (also n. )a kind of metre Col.

मध्य n. ( m. g. अर्धर्चा-दि)the middle , midst , centre , inside , interior RV. etc. (656356 अम्ind. into the midst of , into , among , with gen. or ifc. MBh. Ka1v. etc. ; 656356.1 ध्येनind. in or through the midst of , on the inside , through , between , with gen. acc. or ifc. S3Br. MBh. etc. ; 656356.2 ध्यात्ind. from the midst of. out of. from among R. Hariv. etc. ; 656356.3 ध्येind. See. s.v. )

मध्य n. the middle of the sky (with or scil. नभसस्) Mn. MBh.

मध्य n. space between( e.g. भ्रुवोस्, the eye brows) MBh.

मध्य n. midday (with अह्नः) , Ma1av.

मध्य n. the meridian Ma1lati1m.

मध्य n. intermediate condition between( gen. ) R.

मध्य n. the belly , abdomen Kum.

मध्य n. the flank of a horse L.

मध्य n. (in music) mean time Sam2gi1t.

मध्य n. ten thousand billions MBh.

मध्य n. cessation , pause , interval L.

मध्य n. N. of a country between Sindh and Hindustan proper Cat. [ cf. Zd. maidhya ; Gk. ? , ? for ? ; Lat. medius ; Goth. midjis3 ; Eng. mid in midland , midnight etc. ]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Gandharva. Br. III. 7. ११.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्य पु.
(न.) सात यमों से युक्त मध्य स्वर जिसमें प्रातरनुवाक शस्त्र का पाठ किया जाता है=मध्यम जिसमें स्विष्टकृत् (दर्श) के पहले के मन्त्रों और आज्य भाग के मन्त्रों का पाठ किया जाता है, आश्व.श्रौ.सू. 1.5.27; आप.श्रौ.सू. 24.1.13, और माध्यन्दिन सवन (सोम.) के सभी पाठ,

"https://sa.wiktionary.org/w/index.php?title=मध्य&oldid=503369" इत्यस्माद् प्रतिप्राप्तम्