मध्यंदिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यंदिन [madhyandina], a.

Middle, central.

Meridional, belonging to noon (also मध्यंदिनीय).

नम् The midday (the third division of the day out of five); अथ यत् संप्रति मध्यंदिने Ch. Up.2.9.5.

The time of the day between 16 to 2 Ghaṭakās; मध्यंदिने विष्णुररीन्द्रपाणिः Bhāg.6.8.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यंदिन/ मध्य--ं-दिन m. ( मध्य-)( n. L. )midday , noon RV. etc.

मध्यंदिन/ मध्य--ं-दिन m. the midday offering ( सवनor पवमान) Br. S3rS.

मध्यंदिन/ मध्य--ं-दिन m. Bassia Latifolia L.

मध्यंदिन/ मध्य--ं-दिन m. N. of a disciple of याज्ञवल्क्यCat.

मध्यंदिन/ मध्य--ं-दिन n. Midday (personified as a son of पुष्पा-र्णby प्रभा) BhP.

मध्यंदिन/ मध्य--ं-दिन mfn. = माध्यंदिन(See. )Page782,1

"https://sa.wiktionary.org/w/index.php?title=मध्यंदिन&oldid=321512" इत्यस्माद् प्रतिप्राप्तम्