मध्यग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यग¦ mfn. (-गः-गा-गं) Who or what goes in the centre or betwixt, amongst, &c. E. मध्य and ग what goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यग/ मध्य--ग mf( आ)n. going or being in the middle or among (with gen. or ifc. ) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मध्यग&oldid=321570" इत्यस्माद् प्रतिप्राप्तम्