मध्यम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यमम्, पुं, क्ली, (मध्ये भवः । मध्य + “मध्यान्मः ।” ४ । ३ । ८ । इति मः ।) देहमध्यभागः । इत्य- मरः । २ । ६ । ७९ ॥

मध्यमः, पुं, (मध्ये भवः । मध्य + मः ।) सप्त- स्वराणां मध्ये पञ्चमस्वरः । इत्यमरः । १ । ७ । १ ॥ गानशास्त्रमते चतुर्थस्वरः । स तु क्रौञ्चस्वर- तुल्यः । अस्योच्चारणस्थानं वक्षः । व्याकरणमते अधरः । अयं विप्रवर्णः । अस्य संज्ञा अन्तरः । अर्थात्चतुःस्वरमिलितः । तस्य ताना- श्चतुर्विंशतिः तेषां प्रत्येकं द्वात्रिंशद्भेदेन ७६८ ताना भवन्ति । इति संगीतशास्त्रम् ॥ उपपति- भेदः । तस्य लक्षणम् । प्रियायाः प्रकोपे यः प्रकोपमनुरागं वा न प्रकटयति चेष्टया मनो- भावं गृह्णाति स मध्यमः । यथा, -- “आस्यं यद्यपि हास्यवर्जितमिदं लास्येन हीनं वचो नेत्रे शोणसरोजकान्तिरुचिरे क्वापि क्षणं स्थीयते । मालायाः करणोद्यमे मकरिकारम्भः कुचा- म्भोजयो- र्धूपः कुन्तलधोरणीषु सुतनोः सायन्तनो दृश्यते ॥” इति रसमञ्जरी ॥ मध्यदेशः । इत्यमरः ॥ ग्रहाणां सामयिक- संज्ञाविशेषः । यथा, -- “द्युचरचक्रहतो दिनसञ्चयः क्व ह हतो भगणादिफलं ग्रहः । दशशिरःपुरमध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ॥” इति सिद्धान्तशिरोमणिः ॥ मृगभेदः । रागभेदः । इति धरणिः ॥

मध्यमः, त्रि, (मध्ये भवः । मध्य + “मध्यान्मः । ४ । ३ । ८ । इति मः ।) मध्यभवः । इति मेदिनी । मे, ४९ ॥ (यथा, मनौ । ९ । ११२ । “ततोऽर्द्धं मध्यमस्य स्यात् तुरीयन्तु यवीयसः ॥”) तत्पर्य्यायः । माध्यमम् २ मध्यमीयम् ३ माध्यन्दिनम् ४ । इति हेमचन्द्रः ॥ (वयोमध्य- समयः । “वयश्चतुर्व्विधं प्रोक्तं मध्यमाधममुत्तमम् । हीनञ्च हारीत ह्यत्र तानि वक्ष्यामि साम्प्रतम् ॥ पथिश्रान्तः श्रमक्षीणः बालश्रीः सुकुमारकः । एतेषां मध्यमा संज्ञा प्रोच्यते वैद्यकागमे । मध्यमः सप्ततिं यावत् परतो वृद्ध उच्यते ॥” इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥ “बाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्ध्वे तद्बीक्ष्य योजयेत् ॥” इति च सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम पुं।

मध्यमस्वरः

समानार्थक:मध्यम

1।7।1।1।5

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

मध्यम पुं।

भारतभूमेः_मध्यदेशः

समानार्थक:मध्यदेश,मध्यम

2।1।7।2।4

देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः। प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

मध्यम पुं-नपुं।

देहमध्यः

समानार्थक:मध्यम,अवलग्न,मध्य

2।6।79।2।1

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः। मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम¦ त्रि॰ मध्ये भवः म।

१ मध्यभवे।

२ सप्तस्वरमध्येक्रौञ्चस्वरतुल्ये

३ पच्चमे खरे पु॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम¦ mfn. (-मः-मा-मं)
1. Middle, centrical, intervening, intermediate.
2. Middle-born, neither the oldest nor youngest.
3. Mean, (in astronomy,) as मध्यमगति mean motion, (of a planet.) mn. (-मः-मं) The waist, the middle of the body. m. (-मः)
1. One of the seven musical notes, the fourth note of the Hindu gamnut.
2. The middle country: see मध्यदेश |
3. A sort of deer.
4. One of the Gra4mas or musical scales of Hindus, corresponding apparently with the major made of European music. f. (-मा)
1. A girl arrived at pu- berty, or in whom menstruation has commenced.
2. The middle finger.
3. A central blossom.
4. The pericarp of a lotus.
5. A woman in the middle of her youth considered as a character in poetic composition.
6. A form of metre, a verse of four lines of three syllables each. E. मध्य middle, and म aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम [madhyama], a. [मध्ये भवः म]

Being or standing in the middle, middle, central; पितुः पदं मध्यममुत्पतन्ती V.1.19; मध्यमोपलम् Ki.9.2; so मध्यमलोकपालः, मध्यमपदम्, मध्यमरेखा q. q. v. v.

Intermediate, intervening; नाप्नोद्यो$यं मध्यमः प्राणस्तानि ज्ञातुं दध्रिरे Bṛi. Up.1.5.21.

Middling condition or quality, mediocre; as in उत्तमाधममध्यम.

Middling, moderate; तेन मध्यमशक्तीनि मित्राणि स्थापितान्यतः R.17.58.

Middle-sized.

Neither youngest nor oldest, the middleborn (as a brother); प्रणमति पितरौ वां मध्यमः पाण्डवो$यम् Ve.5.26; ततो$र्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः Ms.9.112.

Impartial, neutral.

Mean (in astr.).

Belonging to the meridian.

मः The fifth note in music.

A particular musical mode.

The mid-land country; see मध्यदेश.

The second person (in grammar).

A neutral sovereign; धर्मोत्तरं मध्यममाश्रयन्ते R.13.7.

the middle-most prince; मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् Ms.7.155.

the middle character in plays.

The governor of a province.

An epithet of Bhīma; (cf. मध्वमव्यायोग).

मा The middle finger.

A marriageable girl, one arrived at the age of puberty.

The pericarp of a lotus.

One of the classes of heroines (Nāyikās) in poetic compositions, a woman in the middle of her youth; cf. S. D. 1.

A central blossom.

मम् The middle.

The waist; तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् Rām.6.111.24.

The defectiveness.

(In astr.) The meridian ecliptic point. -Comp. -अङ्गुलिः the middle finger. -आगमः one of the four Āgamas; Buddh. -आहरणम् (in alg.) elimination of the middle term in an equation. -उत्खातः a particular division of time. -उपलः = मध्यमणिः q. v.; मध्यमोपलनिभे लसदंशौ Ki.9.2. -कक्षा the middle courtyard. -खण्डम् the middle term of an equation. -गतिः (in astr.) the mean motion of a planet. -ग्रामः (in music) the middle scale. -जात a. middle-born. -पदम् the middle member (of a compound). ˚लेपिन् m. a subdivision of the Tatpuruṣa compound in which the middle word is omitted in composition; the usual instance given is शाकपार्थिवः which is dissolved as शाकप्रियः पार्थिवः; here the middle word प्रिय is omitted; so छायातरु, गुडधानाः &c. -पाण्डवः an epithet of Arjuna. -पुरुषः the second person (in grammar). -पूरुषः a mediocre person.-भृतकः a husbandman or cultivator (who works both for himself and his master or landlord). -यानम् the middle way to salvation. -रात्रः midnight. -राष्ट्रकम् a variety of diamonds; Kau. A.2.11.29. -रेखा the central meridian of the earth. -लोकः the middle world, the earth. ˚पालः a king; तां ...... अन्वग्ययौ मध्यमलोकपालः R.2.16. -वयस् n. middle age. -वयस्क a. middle-aged.-संग्रहः intrigue of a middling character, such as sending presents of flowers &c. to another's wife; it is thus defined by Vyāsa: प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनं चान्नपानैर्मध्यमः संग्रहः स्मृतः ॥ -साहसः the second of the three penalties or modes of punishment; see Ms.8. 138. (-सः, -सम्) an outrage or offence of the middle class. -स्थ a. being in the middle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम mf( आ)n. (superl. of मध्य)middle (used like Lat. medius e.g. मध्यैमे गुल्मे, " in the midst of the troop ") MBh. R.

मध्यम mf( आ)n. being or placed in the middle , middlemost , intermediate , central RV. etc.

मध्यम mf( आ)n. middle-born (neither youngest nor oldest) , Ven2is.

मध्यम mf( आ)n. of a middle kind or size or quality , middling , moderate TS. etc.

मध्यम mf( आ)n. standing between two persons or parties , impartial , neutral MBh. Ka1v. etc.

मध्यम mf( आ)n. (in astron. ) mean(See. मध्य) Su1ryas.

मध्यम mf( आ)n. relating to the meridian ib.

मध्यम m. the middlemost prince (whose territory lies between that of a king seeking conquest and that of his foe) Mn. vii , 155

मध्यम m. the middle character in plays IW. 473

मध्यम m. the midland country(= मध्य-देश) L.

मध्यम m. (in music) the 4th or 5th note Sam2gi1t.

मध्यम m. the middlemost of the 3 scales ib.

मध्यम m. a partic. रागib.

मध्यम m. (in gram.) the 2nd person(= -पुरुष) Pa1n2.

मध्यम m. the governor of a province L.

मध्यम m. a kind of antelope L.

मध्यम m. N. of the 18th कल्प( s.v. ) Cat.

मध्यम m. pl. a class of gods S3a1n3khS3r.

मध्यम m. (with Buddhists) N. of a partic. Buddh. sect Sarvad.

मध्यम m. n. the middle of the body , waist MBh. R. etc.

मध्यम m. the middle finger Kaus3. Sus3r.

मध्यम m. midnight L.

मध्यम m. a girl arrived at puberty L.

मध्यम m. the pericarp of a lotus L.

मध्यम m. a central blossom W.

मध्यम m. a kind of metre L.

मध्यम m. (in music) a partic. मूर्छनाSam2gi1t.

मध्यम n. the middle APra1t.

मध्यम n. mediocrity , defectiveness , S3r2in3ga1r.

मध्यम n. N. of the 12th (14th) काण्डof the S3Br.

मध्यम n. (in astron. ) the meridian ecliptic point Su1ryas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the eighteenth kalpa; the beginning of मध्यम स्वर। वा. २१. ३८.
(II)--a name of a svara sacred to Dhaivata. Va. २१. ३९.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यम पु.
(मध्य + म, मध्यान्मः, पा. 4.3.8) मध्यम स्वर (मन्द्र = मृदु एवं उत्तम = सबसे ऊँचा की तुलना में)। दर्श एवं दोनों आज्य भागों के यज्या-पुरोनुवाक्या आदि में प्रधान आहुतियों एवं स्विष्टकृत् का उच्चारण इसी स्वर में होता है, काशिकर, पृ. 86; आश्व.श्रौ.सू. 1.5.25-28; -स्वर श्रौतप.नि. 37.312।

"https://sa.wiktionary.org/w/index.php?title=मध्यम&oldid=503371" इत्यस्माद् प्रतिप्राप्तम्