मध्यरात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यरात्रः, पुं, (मध्यं रात्रेः “पूर्ब्बापराधरेति ।” २ । २ । १ । इति समासः । “अहस्सर्वैकेति ।” इति ५ । ४ । ८७ । समासान्तोऽच् पुंस्त्वञ्च ।) निशीथः । अर्द्धरात्रः । इति हलायुधः ॥ (यथा मनौ । ४ । १०९ । “उदके मध्यरात्रे च विन्मूत्रस्य विसज्जने । उच्छिष्ठः श्राद्धभुक् चैव मनसापि न चिन्त- येत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यरात्र¦ पु॰ मध्यं रात्रेः एकदेशिस॰ अच्समा॰। रात्रान्त-त्वात् पुंस्त्वम्। निशीथे अर्द्धरात्रे हला॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यरात्र/ मध्य--रात्र m. midnight(656423 त्रौind. at midnight) Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=मध्यरात्र&oldid=322068" इत्यस्माद् प्रतिप्राप्तम्