मध्यस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यस्थः, त्रि, (मध्ये वादिप्रतिवादिनोरन्तरे तिष्ठतीति । स्था + कः ।) मध्यस्थायी । तत्- पर्य्यायः । निसृष्टः २ । इति त्रिकाण्डशेषः ॥ (यथा कथासरित्सागरे । १० । १९१ । “निषिद्धवत्या मध्यस्थान्दस्यूनानन्दपूर्णया । स श्रीदत्तस्तया साकं तन्मन्दिरमथाविशत् ॥” यथा च भागवते । ६ । १६ । ५ । “बन्धुज्ञात्यरिमध्यस्थमित्रोदासीनविद्विषः । सर्व्व एव हि सर्व्वेषां भवन्ति क्रमशो मिथः ॥”) उभयपक्षहीनः । यथा, -- “श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥” इति श्रीभागवते १० स्कन्धे ७८ अध्यायः ॥ स्वार्थाविरोधेन परार्थघटकः । यथाह प्राञ्चः । “ते ते सत्पुरुषाः परार्थघटकाः स्वार्थस्य वाधेन ये मध्यस्थाः परकीयकार्य्यकुशलाः स्वार्थाविरो- धेन ये । तेऽमी मानुषराक्षसाः परहितं यैः स्वार्थतो हन्यते ये तु घ्नन्ति निरर्थकं परहितं ते के न जानी- महे ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यस्थ¦ पु॰ मध्ये तिष्ठति स्था--क।

१ मध्यवर्त्तिनि

२ उदा-सीने च।
“माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे” इति कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Centrical, middle.
2. Neutral.
3. Mediat- ing. m. (-स्थः)
1. A middle man, an umpire, an arbitrator, a mediator.
2. An epithet of S4IVA. E. मध्य middle, and स्थ what or who stays.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यस्थ/ मध्य--स्थ mf( आ)n. being in the middle , being between or among( gen. or comp. ) Ya1jn5. MBh. etc.

मध्यस्थ/ मध्य--स्थ mf( आ)n. being in the middle space i.e. in the air S3a1n3khBr.

मध्यस्थ/ मध्य--स्थ mf( आ)n. standing between two persons or parties mediating , a mediator Pa1n2. 3-2 , 179 Sch.

मध्यस्थ/ मध्य--स्थ mf( आ)n. belonging to neither or both parties , (only) a witness , impartial , neutral , indifferent Mn. MBh. etc.

मध्यस्थ/ मध्य--स्थ mf( आ)n. being of a middle condition or kind , middling MBh. Ka1v.

मध्यस्थ/ मध्य--स्थ m. " arbitrator , umpire " , N. of शिवS3ivag.

"https://sa.wiktionary.org/w/index.php?title=मध्यस्थ&oldid=322173" इत्यस्माद् प्रतिप्राप्तम्