मन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन, अर्च्चे । गर्व्वे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-गर्व्वे अक०-सेट् ।) मनति । इति दुर्गादासः ॥

मन, क ङ गर्व्वके । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-अक०-स्तम्भने सक०-सेट् ।) क ङ, मानयते । गर्व्वकोऽहङ्कारः । मनस्तम्भने । इति प्राञ्चः । मानयते शत्रुं बली स्तभ्नाती- त्यर्थः । इति रमानाथः । इति दुर्गादासः ॥

मन, त् क धृतौ । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) दन्त्यनोपधः । मन- यति । इति दुर्गादासः ॥

मन, द ङ बोधे । इति कविकल्पद्रुमः ॥ (तना०- आत्म०-सक०-सेट् ।) द ङ, मनुते । इति दुर्गादासः ॥

मन, य औ ङ बोधे । इति कविकल्पद्रुमः ॥ (दिवां-आत्म०-सक०-अनिट् ।) य ङ, मन्यते । औ, अमंस्त । इति दुर्गादासः ॥

मनः, पुं, (मन्यते सुरभित्वादिगुणेन आद्रियत इति । मन् + घः ।) जटामांसी । इति शब्द- चन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन¦ पूजायां सक॰ गर्वे अक॰ भ्वा॰ पर॰ सेट्। मनतिअमानीत्--अमनीत् मेनतुः।

मन¦ गर्वे अक॰ चु॰ आ॰ सेट्। मानयते अमीमनत्।

मन¦ बोधे तना॰ आ॰ सक॰ सेट्। मनुते अमनिष्ट मेने।

मन¦ बोधे दि॰ आ॰ सक॰ अनिट्। मन्यते। अमंस्त मेने।

मन¦ धृतौ अद॰ चु॰ उ॰ सक॰ सेट्। मनयति ते अममनत् त।

मन¦ पु॰ मन--अच्। जटामांस्याम् शब्दच॰।

मन¦ आप त्रि॰ मन आप्नोति आप--अण् उप॰ स॰। मनोज्ञे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन¦ n. (-नं) Indian spikenard. E. मन् to respect, aff. अच् | “जटामांस्याम् |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन m. Indian spikenard , Nardostachys Jatamansi L.

मन m. N. of a son of शम्बरHariv. ( v.l. मत).

मन in comp. for मनस्.

मन m. du. (for 1. and 2. See. p. 783 , col. 2) a partic. ornament RV. viii , 78 , 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the eleventh organ partaking of the character of कर्म and ज्ञान; proceeds to create induced by a desire to produce. Br. II. 9. 1, 7; IV. 3. २२; M. 3. २१.
(II)--a जयादेव. Br. III. 3. 7; 4. 3; वा. ६६. 7.
(III)--a साध्य god. Br. III. 3. १६; वा. ६६. १५.
(IV)--a तुषित god. Br. III. 3. १९; वा. ६६. १८.
(V)--a शाला adjoining Sahasrastambha शाला in श्रीपुरम्; reputed for its अमृतवापिक; by drinking its water yogis and siddhas became strong in body. Br. IV. ३५. 2-२४.
(VI)--a son of शतरूपा. M. 4. २५.
(VII)--twenty-sixth kalpa; शङ्करी became twins. वा. २१. ५९.
(VIII)--another term for महान्. वा. १०२. २१.
"https://sa.wiktionary.org/w/index.php?title=मन&oldid=503376" इत्यस्माद् प्रतिप्राप्तम्