मनन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मननम्, क्ली, (मन्यत इति । मन् + ल्युट् ।) श्रुतस्या- द्बितीयवस्तुनो वेदान्तार्थानुगुणयुक्तिभिः अन- वरतमनुचिन्तनम् । इति वेदान्तसारः ॥ बोध- नम् । (यथा, गायत्त्रीतन्त्रे । १ । ४ । “मननात् पापतस्त्राति मननात् स्वर्गमश्नुते । मननात् मोक्षमाप्नोति चतुर्व्वर्गमयो भवेत् ॥”) धारणम् । इति मनधात्वर्थदर्शनात् । बुद्धिः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनन¦ न॰ मन--ल्युट्।

१ अनुमाने

२ युक्त्या पदार्थनिर्णये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनन¦ n. (-नं) Minding, understanding. E. मन् to know, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनन [manana], a. [मन्-ल्यु ल्युट् वा] Thoughtful, careful.

नम् Thinking, reflection, meditation, cogitation; युक्त्या संभावितत्वानुसंधानं मननं तु तत् Pañcha-daśī 1.53; मननान्मुनि- रेवासि Hariv.

Intelligence, understanding.

An inference arrived at by reasoning.

A guess, conjecture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनन mfn. thoughtful , careful RV.

मनन n. thinking , reflection , meditation , thought , intelligence , understanding ( esp. intrinsic knowledge or science , as one of the faculties connected with the senses Nir. viii , 6 = मन्मन्) Hariv. S3am2k. Sarvad. (656763 नाind. thoughtfully , deliberately RV. )

मनन n. homage , reverence Sa1y. on RV. i , 165 , 4.

"https://sa.wiktionary.org/w/index.php?title=मनन&oldid=503378" इत्यस्माद् प्रतिप्राप्तम्