मनन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मननम्, क्ली, (मन्यत इति । मन् + ल्युट् ।) श्रुतस्या- द्बितीयवस्तुनो वेदान्तार्थानुगुणयुक्तिभिः अन- वरतमनुचिन्तनम् । इति वेदान्तसारः ॥ बोध- नम् । (यथा, गायत्त्रीतन्त्रे । १ । ४ । “मननात् पापतस्त्राति मननात् स्वर्गमश्नुते । मननात् मोक्षमाप्नोति चतुर्व्वर्गमयो भवेत् ॥”) धारणम् । इति मनधात्वर्थदर्शनात् । बुद्धिः । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनन¦ न॰ मन--ल्युट्।
१ अनुमाने
२ युक्त्या पदार्थनिर्णये च
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनन¦ n. (-नं) Minding, understanding. E. मन् to know, aff. ल्युट् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनन [manana], a. [मन्-ल्यु ल्युट् वा] Thoughtful, careful.
नम् Thinking, reflection, meditation, cogitation; युक्त्या संभावितत्वानुसंधानं मननं तु तत् Pañcha-daśī 1.53; मननान्मुनि- रेवासि Hariv.
Intelligence, understanding.
An inference arrived at by reasoning.
A guess, conjecture.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
मनन mfn. thoughtful , careful RV.
मनन n. thinking , reflection , meditation , thought , intelligence , understanding ( esp. intrinsic knowledge or science , as one of the faculties connected with the senses Nir. viii , 6 = मन्मन्) Hariv. S3am2k. Sarvad. (656763 नाind. thoughtfully , deliberately RV. )
मनन n. homage , reverence Sa1y. on RV. i , 165 , 4.