मनस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनः, [स्] क्ली, (मन्यते बुध्यतेऽनेनेति । मन् + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) लिङ्गशरीरावयवविशेषः । यथा । सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरी- राणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं बुद्धि- मनसी कर्म्मन्द्रियपञ्चकं वायुपञ्चकञ्चेति । मनो नाम सङ्कल्पविकल्पात्मिका अन्तःकरणवृत्तिः । मनस्तु कर्म्मोन्द्रियैः सहितं सत् मनोमयकोशो भवति । इति वेदान्तसारः ॥ ज्ञानेन्द्रियविशेषः । तत्तु बुद्धीन्द्रियाणां षण्णां प्रधानं श्रीकृष्ण- विभूतिश्च । यथा, -- “इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥” इति भगवद्गीता ॥ तच्च गभस्थस्य सप्तमे मासि जायते । इति सुखबोधः ॥ (“पञ्चमे मनः प्रतिबुद्धतरं भवति ।” इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये ॥ * ॥) तत्पर्य्यायः । चित्तम् २ चेतः ३ हृदयम् ४ अलीकवचनं मिथ्याकथनं अटनं पृथ्वीपरि- भ्रमणम् ॥ अथ तमोगुणयुक्तस्य मनसो गुणा यथा, -- “नास्तिक्यं सुविषन्नतातिशयितालस्यञ्च दुष्टा मतिः प्रातिर्निन्दितकर्म्मशर्म्मणि सदा निद्रालुताह- र्न्निशम् । अज्ञानं किल सर्व्वतोऽपि सततं क्रोधान्धता मूढता प्रख्याता हि तमोगुणेन सहितस्यैते गुणा- श्चेतसः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥ सर्व्वे सान्ता अदन्ताश्चेति प्रमाणात् अका- रान्त मनशब्दोऽप्यस्ति । यथा, उत्तरगीता- याम् । १३ । अध्याये । “मनस्थं मनमध्यस्थं मध्यस्थं मनवर्ज्जितम् । मनसा मनमालोक्य स्वयं सिद्ध्यन्ति योगिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस् नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।7

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्¦ न॰ मन्यतेऽनेन मन--करणे असुन्। सर्वेन्द्रियप्रवर्त्तकेअन्तरिन्द्रिये न्यायमतम् वेदान्तमते

२ सङ्कल्पविकल्पा-त्मकवृत्तिमदन्तःकरणे। तच्च सुखदुःखाद्याधारः
“कामःसंकल्पोविचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भी-रित्येतत् सर्वं मन एव” श्रुतेः। न्यायमते तज्ज्ञानादि-साधनमिति भेदः।

३ मनःशिलायाञ्च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्¦ n. (-नः)
1. The mind, considered as the seat of perception and passion, the heart.
2. The intellect, the understanding.
3. The con- necting link between the Indriyas and Buddhi, (in Nya4ya Phil.)
4. Thought, imagination, conception, fancy.
5. Intention, de- sign, purpose, wish.
6. Desire, affection.
7. Disposition, temper.
8. Energy, spirit.
9. Conscience.
10. Red arsanic.
11. An epithet of the lake Ma4nasa. E. मन् to know, to understand, aff. असुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस् [manas], n. [मन्यते$नेन मन् करणे असुन्]

The mind, heart, understanding, perception, intelligence; as in सुमनस्, दुमर्नस् &c.

(In phil.) The mind or internal organ of perception and cognition, the instrument by which objects of sense affect the soul; (in Nyāya phil. मनस् is regarded as a Dravya or substance, and is distinct from आत्मन् or the soul); तदेव सुखदुःखाद्युपलब्धि- साधनमिन्द्रियं प्रतिजीवं भिन्नमणु नित्यं च Tarka K.

Conscience, the faculty of discrimination or judgment.

Thought, idea, fancy, imagination, conception; पश्यन्न- दूरान्मनसाप्यधृष्यम् Ku.3.51; R.2.27; कायेन वाचा मनसापि शश्वत् 5.5; मनसापि न विप्रियं मया (कृतपूर्वम्) 8.52.

Design, purpose, intention.

Will, wish, desire, inclination; in this sense मनस् is frequently used with the infinitive form with the final म् dropped, and forms adjectives; अयं जनः प्रष्टुमनास्तपोधने Ku.5.4; cf. काम.

Reflection (ध्यान); मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः Ki.6.22.

Disposition, temper, mood.

Spirit, energy, mettle; मनोवीर्यवरोत्सिक्तमसृण्यमकुतोभयम् Bhag.3. 17.22.

N. of the lake called Mānasa.

Breath or living soul.

Desire, longing after. (मनसा गम् &c. to think of, contemplate, remember; जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया Rām.2.82.9; (अगमत्) मनसा कार्यसंसिद्धौ त्वरादिगुणरंहसा Ku.2.63; मनः कृ to fix the mind upon, direct the thoughts towards, with dat. or loc.; मनो बन्ध् to fix the heart or affection upon; (अभिलाषे) मनो बबन्धान्यरसान् विलङ्ध्य सा R.3.4; मनः समाधा to collect oneself; मनसि उद्भू to cross the mind; मनसि कृ to think, to bear in mind; to resolve, determine, think of.) N. B. In comp. मनस् is changed to मनो before अ and soft consonants, as मनो$नुग, मनोज्ञ, मनोहर &c.). -Comp. -अधिनाथः a lover, husband. -अनवस्थानम् inattention. -अनुग a. suiting the mind, agreeable; ततस्तदग्ऱ्यं वचनं मनोनुगं समस्तमाज्ञाय ततो हि हेतुमत् Mb.12.167.49; Rām.7.72.18. -अप- हारिन् a. captivating the heart. -अभिनिवेशः close application of mind, firmness of purpose, -अभिराम a. pleasing the mind, gratifying to the heart; मनोभिरामाः (केकाः) R.1.39. -अभिलाषः the desire or longing of the heart. -आप a. gaining the heart, attractive, pleasing. -कान्त a. (मनस्कान्त or मनःकान्त) dear to the mind, pleasant, agreeable. -कारः perfect perception, full consciousness (of pleasure or pain), mental concentration, resolution; भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव N.14.84. (cf. मनसः ऐकाग्ऱ्यकरणं मनस्कारः Nārayaṇa com. on N.) दिदृक्षादत्तदृष्टीनां मनस्कारमनीषयोः । सप्रीतिरससन्तोषं दिशन्तौ देहकान्तितः ॥ Yādavābhyudaya 1.9. -क्षेपः (मनःक्षेपः) distraction of the mind, mental confusion. -गत a.

existing or passing in the mind, concealed in the breast, internal, inward, secret; नेयं न वक्ष्यति मनोगतमाधिहेतुम् Ś.3. 11.

affecting the mind, desired.

(तम्) a wish, desire; मनोगतं सा न शशाक शंसितुम् Ku.5.51.

an idea, thought, notion, opinion. -गतिः f. desire of the heart.-गवी wish, desire. -गुप्त a. hidden in the mind, thought secretly. (-प्ता) red arsenic. -ग्रहणम् captivating the mind. -ग्रहिन् a. captivating or fascinating the mind.-ग्राह्य a. to be grasped by the mind. -ह्यम् the pleasures of sense; यो वृणीते मनोग्राह्यमसत्त्वात् कुमनीष्यसौ Bhāg.1. 48.11. -ग्लानिः depression of mind. -ज, -जन्मन् a. mindborn. (-m.) the god of love. -जल्पः imagination.-जव a.

quick or swift as thought; मनोजवं मारुततुल्यवेगम् Rāma-rakṣā Stotra 33.

quick in thought or conception.

fatherly, paternal. -जवस a. resembling a father, fatherly.

जवा N. of one of the tongues of Agni.

N. of one of the शक्तिs of Durgā 'काली कराली च मनोजवा च' Śruti. -जात a. mind-born, arisen or produced in the mind. -जिघ्र a. scenting out, i. e. guessing the thoughts. -ज्ञ a. pleasing, lovely, agreeable, beautiful, charming; इयमधिकमनोज्ञा वल्कलेनापि तन्वी Ś.1.2; R.3.7; 6.1. (-ज्ञः) N. of a Gandharva.

(ज्ञा) red arsenic.

an intoxicating drink.

a princess.

तापः, पीडा mental pain or agony, anguish. -तालः the lion of Durgā. -तुष्टिः f. satisfaction of the mind. -तोका an epithet of Durgā. -दण्डः complete control over the mind or thoughts; Ms.12.1; cf. त्रिदण्डिन्. -दत्त a. devoted in thought, mentally dedicated. -दाहः, -दुःखम् mental distress or torment. -दाहिन् the god of love.-दुष्ट a. depraved in mind; रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तम (शुद्ध्यति) Ms.5.18. -धारणम् conciliating the favour of. -नाशः loss of the mind or understanding, dementedness. -नीत a. approved, chosen. -पतिः (-मनःपतिः) an epithet of Viṣṇu. -पर्यायः (with Jainas) N. of the last but one stage in the perception of truth. -पूत a.

(मनःपूत) considered pure by the mind, approved by one's conscience; मनःपूतं समाचरेत् Ms.6.46.

of a pure mind, conscientious. -प्रणीत a. (मनःप्रणीत) agreeable or pleasing to the mind. -प्रसादः (मनः- प्रसादः) composure of mind, mental calm. -प्रिय a. dear to the heart. -यः cinammon (Mar. दालचिनी).-प्रीतिः f. (मनःप्रीतिः) mental satisfaction, joy, delight.-भव a. mind-born, created by fancy; दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः Bhāg.

भवः, भूः the god of love, Cupid; रे रे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् Bv.4.32; Ku.3.27; R.7.22; श्यामा शुशुभे शशिना तया मनोभूः Kalāvilāsa.

love, passion, lust; अत्यारूढो हि नारीणामकालज्ञो मनोभवः R.12.33. -मथनः the god of love. -मय see separately. -यायिन् a.

going at will or pleasure.

swift, quick as thought; उत्पत्य खं दशग्रीवो मनोयायी शितास्त्रभृत् Bk.5.3.

keen desire; अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा Rām.5.32.12.-योगः close application of the mind, close attention.-योनिः the god of love.

रञ्जनम् pleasing the mind.

pleasantness.

रथः 'the car of the mind', a wish, desire; अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव M.1.22; मनोरथानामगतिर्न विद्यते Ku.5.64; R.2.72;12.59; उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः Udb.; आशा नाम नदी मनोरथजला Bh.3.45.

a desired object; मनोरथाय नाशंसे Ś.7.13.

(in dramas) a hint, a wish expressed indirectly or covertly. ˚तृतीया N. of the third day in the bright half of Chaitra. ˚दायक a. fulfilling one's expectations. (-कः) N. of a Kalpa-taru. ˚द्रुमः the god of love. ˚बन्धः cherishing or entertaining of desire. ˚बन्धुः the friend of (who satisfies) desires; तस्या भवानपि मनोरथबन्धबन्धुः Māl.1.34. ˚सिद्धिः f. fulfilment of one's desires. ˚सृष्टिःf. a creation of the fancy, a castle in the air. -रम a. attractive, pleasing, agreeable, lovely, beautiful; अरुण- नखमनोरमासु तस्याः (अङ्गुलीषु) Ś.6.11; पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे Suśruta.

(मा) a lovely woman.

a kind of pigment. -रागः affection, passion (of the heart). -राज्यम् 'kingdom of the fancy', a castle in the air; मनोराज्यविजृम्भणमेतत् 'this is building castles in the air'. -रुज् f. pain or grief of the heart. -लयः loss of consciousness. -लौल्यम् freak, caprice. -वल्लभा a beloved woman. -वहा N. of a particular artery; ('अश्वत्थपत्रनाडीव द्विसप्ततिशताधिका । नाडी मनोवहेत्युक्तं योगशास्त्र- विशारदैः'); मध्ये च हृदयस्यैका शिरा तत्र मनोवहा । शुकं संकल्पजं नॄणां सर्वगात्रैर्विमुञ्चति ॥ Mb.12.214.19. -वाक्कर्मन् n. pl. thoughts, words and deeds. -वाञ्छा, -वाञ्छितम् a wish of the heart, a desire, -विकारः, -विकृतिः f. emotion of the mind. -विनयनम् mental discipline.-विरुद्ध a.

incomprehensible.

against the dictates of mind or conscience. -वृत्तिः f.

working of the mind, volition.

disposition, temper. -वेगः quickness of thought. -व्यथा mental pain or anguish. -शल्य a. rankling in the mind; (बाहुः) कुबेरस्य मनःशल्यं शंसतीव पराभवम् Ku.2.22. -शिलः, -ला red arsenic; मनःशिला- विच्छुरिता निषेदुः Ku.1.55; R.12.8; टङ्कैर्मनःशिलगुहैरवदीर्य- माणा Mk.; गन्धाश्मानं मनःशिलाम् Śiva B.3.19; मनःशिला- पङ्कलिखितेन च विद्योतितललाटपट्टाम् K. -शीघ्र a. quick as thought. -संकल्पः desire of the heart. -संगः attachment of the mind (to anything). -संचेतनाहारः (with Buddhists) one of the four kinds of food (in a material and spiritual senses) -संतापः anguish of the mind.-समृद्धिः heart's content; Bhāg. -संवरः coercion of mind. -सुख a. agreeable to the mind. -स्थ a. being in the heart, mental. -स्थैर्यम् firmness of mind. -हतa. disappointed. -हर a. pleasing, charming, attractive, fascinating, lovely; अव्याजमनोहरं वपुः Ś.1.18; Ku.3.39; R.3.32. (-रः) a kind of jasmine. (-रम्) gold. -हर्तृ, -हारिन् a. heart-stealing, captivating, agreeable, pleasing; हितं मनोहारि च दुर्लभं वचः Ki.1.4; गाङ्गं वारि मनोहारि मुरारिचरणच्युतम् Gaṅgāṣṭaka by Vālmīki 7. -हारी an unchaste or unfaithful woman. -ह्लादः gladness of heart. -ह्वा red arsenic; मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका Bhāva. P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस् n. mind (in its widest sense as applied to all the mental powers) , intellect , intelligence , understanding , perception , sense , conscience , will RV. etc. etc. (in phil. the internal organ or अन्तः-करणof perception and cognition , the faculty or instrument through which thoughts enter or by which objects of sense affect the soul IW. 53 ; in this sense मनस्is always is always regarded as distinct from आत्मन्and पुरुष, " spirit or soul " and belonging only to the body , like which it is - except in the न्याय- considered perishable ; as to its position in the various systems See. for न्यायand वैशेषिकIW. 63 ; 67 ; 76 , for सांख्यand वेदा-न्तib. 84 ; 109 ; 117 ; in RV. it is sometimes joined with हृद्or हृदय, the heart Mn. vii , 6 with चक्षुस्, the eye)

मनस् n. the spirit or spiritual principle , the breath or living soul which escapes from the body at death (called असुin animals ; See. above ) ib.

मनस् n. thought , imagination , excogitation , invention , reflection , opinion , intention , inclination , affection , desire , mood , temper , spirit ib. ( ifc. after a verbal noun or an inf. stem in तु= having a mind or wishing to ; See. द्रष्टु-म्etc. ; मनःकृ, to make up one's mind ; with gen. , to feel inclination for Page784,1 ; मनःकृ, प्र-कृ, धा, vi- धा, धृ, बन्ध्and Caus. of नि-विश्with loc. dat. acc. with प्रति, or inf. , to direct the mind or thoughts towards , think of or upon ; मनःwith सम्-आ-धा, to recover the senses , collect one's self ; with हन्See. मनो-हत्य; 656778 मनसाind. in the mind ; in thought or imagination ; with all the heart , willingly ; with gen. , by the leave of ; with इव= से-व, as with a thought , in a moment ; with मन्, to think in one's mind , be willing or inclined ; with सं-गम्, to become unanimous , agree ; मनसिwith कृ, to bear or ponder in the mind , meditate on , remember ; with नि-धा, to impress on the mind , consider ; with वृत्, to be passing in one's mind)

मनस् n. N. of the 26th कल्प( s.v. ) Cat.

मनस् n. of the lake मानसBhP.

मनस् n. मनसो दोहःN. of a सामन्A1rshBr. [ cf. Gk. ? ; Lat. miner-va.]

"https://sa.wiktionary.org/w/index.php?title=मनस्&oldid=503379" इत्यस्माद् प्रतिप्राप्तम्