मनस्वी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनस्वी, [न्] पुं, (प्रशस्तं मनोऽस्त्यस्येति । मनस् + विनिः ।) शरभः । इति राजनिर्घण्टः ॥ प्रशस्तमनोयुक्ते, त्रि । यथा, -- “मनस्विगर्हितः पन्थाः समारोढुमसाम्प्रतम् ॥” इति कारकटीकायां दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=मनस्वी&oldid=156098" इत्यस्माद् प्रतिप्राप्तम्