मनीषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा, स्त्री, (ईष् + अः । टाप् । मनस ईषा गमनम् । “शकन्धादिषु पररूपं वाच्यम् ।” १ । १ । ६४ । इत्यस्य वार्त्तिकोक्त्या साधुः ।) बुद्धिः । इत्यमरः । १ । ७ । ५ ॥ (यथा, ऋग्वेदे । १ । ५४ । ८ । “असमं क्षत्रमसमा मनीषा ॥” स्तुतिः । यथा, ऋग्वेदे । ५ । ८३ । १० । “उत प्रजाभ्योऽविदो मनीषाम् ॥” “मनीषां स्तुतिमविद प्राप्तवानसि ॥” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।2

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा¦ स्त्री ईष--अङ् ईषा मनस ईषा शक॰। बुद्धौ अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा¦ f. (-षा)
1. Intellect, understanding.
2. Desire, wish. E. मनस् the mind, ईष् to go, aff. क, or ईष aff., form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा [manīṣā], [ईष्-अङ् ईष; मनस ईषा शकं˚]

Desire, wish; यो दुर्जनं वशयितुं तनुते मनीषाम् Bv.1.95.

Intelligence, understanding; अतः साधो$त्र यत् सारं मनुद्धृत्य मनीषया Bhāg. 1.1.11; प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि Śi.16. 42.

A thought, idea.

Ved. Hymn, praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनीषा f. thought , reflection , consideration , wisdom , intelligence , conception , idea( परो मनीषया, beyond all conception) RV. etc.

मनीषा f. prayer , hymn RV.

मनीषा f. desire , wish , request ib.

मनीषा etc. See. p. 784 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=मनीषा&oldid=323443" इत्यस्माद् प्रतिप्राप्तम्