मनुष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्यः, पुं, (मनोरपत्यमिति । मनु + “मनो- र्जातावञ्यतौ षुक्च ।” ४ । १ । १६१ । इति यत् षुगागमश्च ।) मनोरपत्यम् । तत्पर्य्यायः । मानुषः २ मर्त्यः ३ मनुजः ४ मानवः ५ नरः ६ । इत्यमरः । ३ । ६ । १ ॥ भूमिजः ७ द्बिपदः ८ चेतनः ९ भूस्थः १० । इति राजनिर्घण्टः ॥ मनुः ११ पञ्चजनः १२ पुरुषः १३ पूरुषः १४ पुमान् १५ ना १६ । इति शब्दरत्नावली ॥ मर्णः १७ विट् १८ । इति जटाधरः ॥ * ॥ (यथा, मनुः । १ । ४३ । “रक्षांसि च पिशाचाश्च मनुष्याश्च जरा- युजाः ॥”) स तु अर्व्वाक्स्रोतो ब्रह्मणो नवमः सर्ग एक- विधश्च । यथा, -- “अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः ॥” इति श्रीभागवते । ३ । १० । २४ । अपि च । “तस्यापि ध्यायतः सर्गं सत्याभिध्यायिनस्ततः । प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्स्रोतस्तु साधकः ॥ यस्मादर्व्वाक् प्रवर्त्तन्ते ततोऽर्व्वाक्स्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्तरजोऽधिकाः ॥ तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥ मनुष्यजन्ममुक्तिकारणं यथा, -- “विमुक्तिहेतुकान्या तु नरयोनिः कृतात्मनाम् । नामुञ्चन्ति हि संसारे विभ्रान्तमनसो गताः ॥ जीवा मानुष्यतां मन्ये जन्मनामयुतैरपि । तदीदृक् दुर्लभं प्राप्य मुक्तिद्बारं विचेतसः ॥ पतन्ति भूयः संसारे विष्णुमायाविमोहिताः । सुदुस्तरापि दुःसाध्या माया कृष्णस्य मोहिनी ॥” इति तत्रैव शुद्धिव्रतनामाध्यायः ॥ * ॥ “मनुष्याणां पिता माता भ्राता च श्रीहरिर्यथा । विशेषतो मनुष्याणां पिता माता जनार्द्दनः । भ्राता च सर्व्वलोकानां वात्सल्यगुणसागरः ॥” इति पाद्मोत्तरखण्डे ७८ अध्यायः ॥ * ॥ स त्रिविधो यथा, -- “यजन्ते सात्विका देवान् यक्षरक्षांसि राक्षसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ इति श्रीभगवद्गीतायां १७ अध्यायः ॥ “ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राक्षसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” इति तत्रैव १४ अध्यायः ॥ (त्रि, स्तुतिकारकः । यथा, ऋग्वेदे । १ । ५९ । ४ । “होता मनुष्यो न दक्षः ॥” “मनुष्यो लौकिको वन्दी दातारं प्रभुं बहु- विधया स्तुत्या स्तौति ।” इति तद्भाष्ये सायनः ॥ मनुष्यसम्बन्धी । यथा, ऋग्वेदे । १ । ९२ । ११ । “प्रमिनती मनुष्या युगानि ॥” “मनुष्या मनुष्याणां सम्बन्धीनि युगानि कृत- त्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रक- र्षेण हिंसन्ती ॥” इति तद्भाष्ये सायनः ॥ मनुष्य- हितः । यथा, ऋग्वेदे । २ । १८ । १ । “दशारित्रो मनुष्यः स्वर्षाः ॥” “मधुष्यो मनुष्याणां हितः स्वर्षाः स्वर्गस्य दाता ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्य पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

2।6।1।1।1

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्य¦ पु॰ मनोरपत्यं यत् सुक् च। मानवे जातिभेदे। स्त्रियां जातौ टाप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्य¦ m. (-ष्यः) Man, a man, mankind. E. मनु the progenitor of man- kind, यत् aff. of descent, and युक् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्य [manuṣya], a. [मनोरपत्यं यत् सुक् च] Friendly or useful to man.

ष्यः A man, human being, mortal.

A mate.

Ved. A class of manes. -Comp. -इन्द्रः, -ईश्वरः a king, sovereign; मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् R.2.2. -कारः human exertion or effort; cf. पुरुषकार. -गन्धर्व m. (pl.) the human गन्धर्वs (as distinguished from देवगन्धर्वs). -जन्मन् a. begotten by a man.-जातम्, -जातिः f. mankind, human race.

देवः a king; निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच R.2.52.

a god among men, a Brāhmaṇa.

धर्मः the duty of man.

the character of man, human character.-धर्मन् m. an epithet of Kubera. -पोतः a little boy.-मात्र a. only a man. -मारणम् homicide; मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् Ms.8.296. -यज्ञः hospitality, hospitable reception of guests, one of the five daily acts of a house-holder; see नृयज्ञ. -यानम् a litter, palanquin-लोकः the world of mortals, the earth. -विश्, -विशा f.,-विशम् human race, mankind. -शृङ्गम् impossibility.-शोणितम् human blood; (पपौ) कुतूहलेनेव मनुष्यशोणितम् R.3.54.

सभा an assembly of men.

a crowd, multitude.

a place of meeting, assembly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्य mf( आ)n. human , manly , useful or , friendly to man RV. AV. S3Br.

मनुष्य m. a man , human being RV. etc.

मनुष्य m. a man (as opp. to woman) Mn. Ma1rkP.

मनुष्य m. a husband VarBr2S.

मनुष्य m. a class of deceased ancestors (those who receive the पिण्डoffering) TBr.

मनुष्य etc. See. p. 784 , col. 3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANUṢYA (MAN) T : he Purāṇas have not given a definite explanation regarding the origin of Man, the most important of all living beings. Many stories regarding the origin of Man were current among the ancient people. According to Hindu Purāṇas Man was born of Svāyambhuva Manu who in turn was born of Brahmā. According to Vālmīki Rāmāyaṇa (Sarga 14, Araṇya Kāṇḍa) all the living beings including man were born to Kaśyapaprajāpati of his eight wives, Aditi, Diti, Danu, Kālikā, Tāmrā, Krodhavaśā, Manu and Analā. From Aditi were born the devas; from Diti, the daityas; from Danu, the dānavas; from Kālī, the asuras Kālaka and Naraka; from Tāmrā, the bird- flock Krauñcī, Bhāsī, Śyenī, Dhṛtarāṣṭrī and Sukī; from Krodhavaśā the animal flock, Mṛgī, Mṛgamandā, Harī, Bhadramadā, Mātaṅgī, Śārdūlī, Svetā and Surabhi; from Manu, mankind and from Analā, the flora.

There is basis to believe that the Greeks and the people of Bhārata accepted with slight modifications the theory of evolution. The Daśāvatāras of Viṣṇu almost represents the progressive changes in the form of a living thing from a fish into man. The theory of Darwin that life was first formed in water was current among the sages of ancient Bhārata, even from very early times.

Apa eva sasarjādau
Tāsu vīryamapāsṛjat //
(He created water first and cast virility therein).

In the Daśāvatāras (ten incarnations of Viṣṇu) the first avatāra is Matsya (Fish). The next one is Kūrma or Tortoise which is a progress in the form of fish. The third is Varāha or boar which is another step forward in evolution. The fourth is Narasiṁha (Man cum lion) which is the first step towards the formation of Man. That avatāra has got the traits of both man and animal. The next one is Vāmana or a small man. Then Śrī Rāma and Śrī Kṛṣṇa, both fully grown men but with different kinds of culture.


_______________________________
*1st word in left half of page 482 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मनुष्य&oldid=503384" इत्यस्माद् प्रतिप्राप्तम्