मनुष्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्यः, पुं, (मनोरपत्यमिति । मनु + “मनो- र्जातावञ्यतौ षुक्च ।” ४ । १ । १६१ । इति यत् षुगागमश्च ।) मनोरपत्यम् । तत्पर्य्यायः । मानुषः २ मर्त्यः ३ मनुजः ४ मानवः ५ नरः ६ । इत्यमरः । ३ । ६ । १ ॥ भूमिजः ७ द्बिपदः ८ चेतनः ९ भूस्थः १० । इति राजनिर्घण्टः ॥ मनुः ११ पञ्चजनः १२ पुरुषः १३ पूरुषः १४ पुमान् १५ ना १६ । इति शब्दरत्नावली ॥ मर्णः १७ विट् १८ । इति जटाधरः ॥ * ॥ (यथा, मनुः । १ । ४३ । “रक्षांसि च पिशाचाश्च मनुष्याश्च जरा- युजाः ॥”) स तु अर्व्वाक्स्रोतो ब्रह्मणो नवमः सर्ग एक- विधश्च । यथा, -- “अर्व्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् । रजोऽधिकाः कर्म्मपरा दुःखे च सुखमानिनः ॥” इति श्रीभागवते । ३ । १० । २४ । अपि च । “तस्यापि ध्यायतः सर्गं सत्याभिध्यायिनस्ततः । प्रादुर्ब्बभूव चाव्यक्तादर्व्वाक्स्रोतस्तु साधकः ॥ यस्मादर्व्वाक् प्रवर्त्तन्ते ततोऽर्व्वाक्स्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्तरजोऽधिकाः ॥ तस्मात्ते दुःखबहुला भूयो भूयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥” इति वह्निपुराणे सर्गकथननामाध्यायः ॥ * ॥ मनुष्यजन्ममुक्तिकारणं यथा, -- “विमुक्तिहेतुकान्या तु नरयोनिः कृतात्मनाम् । नामुञ्चन्ति हि संसारे विभ्रान्तमनसो गताः ॥ जीवा मानुष्यतां मन्ये जन्मनामयुतैरपि । तदीदृक् दुर्लभं प्राप्य मुक्तिद्बारं विचेतसः ॥ पतन्ति भूयः संसारे विष्णुमायाविमोहिताः । सुदुस्तरापि दुःसाध्या माया कृष्णस्य मोहिनी ॥” इति तत्रैव शुद्धिव्रतनामाध्यायः ॥ * ॥ “मनुष्याणां पिता माता भ्राता च श्रीहरिर्यथा । विशेषतो मनुष्याणां पिता माता जनार्द्दनः । भ्राता च सर्व्वलोकानां वात्सल्यगुणसागरः ॥” इति पाद्मोत्तरखण्डे ७८ अध्यायः ॥ * ॥ स त्रिविधो यथा, -- “यजन्ते सात्विका देवान् यक्षरक्षांसि राक्षसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ इति श्रीभगवद्गीतायां १७ अध्यायः ॥ “ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राक्षसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” इति तत्रैव १४ अध्यायः ॥ (त्रि, स्तुतिकारकः । यथा, ऋग्वेदे । १ । ५९ । ४ । “होता मनुष्यो न दक्षः ॥” “मनुष्यो लौकिको वन्दी दातारं प्रभुं बहु- विधया स्तुत्या स्तौति ।” इति तद्भाष्ये सायनः ॥ मनुष्यसम्बन्धी । यथा, ऋग्वेदे । १ । ९२ । ११ । “प्रमिनती मनुष्या युगानि ॥” “मनुष्या मनुष्याणां सम्बन्धीनि युगानि कृत- त्रेतादीनि प्रमिनती स्वगमनागमनाभ्यां प्रक- र्षेण हिंसन्ती ॥” इति तद्भाष्ये सायनः ॥ मनुष्य- हितः । यथा, ऋग्वेदे । २ । १८ । १ । “दशारित्रो मनुष्यः स्वर्षाः ॥” “मधुष्यो मनुष्याणां हितः स्वर्षाः स्वर्गस्य दाता ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=मनुष्यः&oldid=156123" इत्यस्माद् प्रतिप्राप्तम्