मनुष्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्यता [manuṣyatā] त्वम् [tvam], त्वम् 1 Manhood.

Humanity; दुर्लभं त्रयमेवैतद् देवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षत्वं महापुरुषसंश्रयः ॥ Vivekachūdāmaṇi.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्यता/ मनुष्य--ता f. manhood , humanity , the state or condition of man( acc. with आ-इ, to become a man) R. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=मनुष्यता&oldid=323801" इत्यस्माद् प्रतिप्राप्तम्